MN 114 What Should and Should Not Be Cultivated – Sevitabbāsevitabbasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 114 What Should and Should Not Be Cultivated – Sevitabbāsevitabbasutta

Medium Discourses Collection 114 – Majjhima Nikāya 114

MN 114 What Should and Should Not Be Cultivated – Sevitabbāsevitabbasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

1.3

There the Buddha addressed the bhikkhū,

Tatra kho bhagavā bhikkhū āmantesi:

1.4

Bhikkhū!”

“bhikkhavo”ti.

1.5

“Venerable sir,” they replied.

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.

1.6

The Buddha said this:

Bhagavā etadavoca:

2.1

Bhikkhū, I will teach you an exposition of the teaching on what should and should not be cultivated.

“sevitabbāsevitabbaṁ vo, bhikkhave, dhammapariyāyaṁ desessāmi.

2.2

Listen and pay close attention, I will speak.”

Taṁ suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti.

2.3

“Yes, sir,” they replied.

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ.

2.4

The Buddha said this:

Bhagavā etadavoca:

3.1

“I say that there are two kinds of bodily behavior:

“Kāyasamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

3.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

3.3

And each of these is a kind of behavior.

tañca aññamaññaṁ kāyasamācāraṁ.

3.4

I say that there are two kinds of verbal behavior:

Vacīsamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

3.5

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

3.6

And each of these is a kind of behavior.

tañca aññamaññaṁ vacīsamācāraṁ.

3.7

I say that there are two kinds of mental behavior:

Manosamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

3.8

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

3.9

And each of these is a kind of behavior.

tañca aññamaññaṁ manosamācāraṁ.

3.10

I say that there are two ways of giving rise to a thought:

Cittuppādampāhaṁ, bhikkhave, duvidhena vadāmi—

3.11

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

3.12

And each of these is a way of giving rise to a thought.

tañca aññamaññaṁ cittuppādaṁ.

3.13

I say that there are two ways of acquiring perception:

Saññāpaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

3.14

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

3.15

And each of these is a way of acquiring perception.

tañca aññamaññaṁ saññāpaṭilābhaṁ.

3.16

I say that there are two ways of acquiring views:

Diṭṭhipaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

3.17

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

3.18

And each of these is a way of acquiring views.

tañca aññamaññaṁ diṭṭhipaṭilābhaṁ.

3.19

I say that there are two ways of reincarnating:

Attabhāvapaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

3.20

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

3.21

And each of these is a way of reincarnating.”

tañca aññamaññaṁ attabhāvapaṭilābhan”ti.

4.1

When he said this, Venerable Sāriputta said to the Buddha,

Evaṁ vutte āyasmā sāriputto bhagavantaṁ etadavoca:

4.2

“Sir, this is how I understand the detailed meaning of the Buddha’s brief statement.

“imassa kho ahaṁ, bhante, bhagavatā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāmi.

5.1

‘I say that there are two kinds of bodily behavior:

‘Kāyasamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

5.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

5.3

And each of these is a kind of bodily behavior.’

tañca aññamaññaṁ kāyasamācāran’ti—

5.4

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

5.5

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

5.6

You should not cultivate the kind of bodily behavior which causes unskillful qualities to grow while skillful qualities decline.

Yathārūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo kāyasamācāro na sevitabbo;

5.7

And you should cultivate the kind of bodily behavior which causes unskillful qualities to decline while skillful qualities grow.

yathārūpañca kho, bhante, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpo kāyasamācāro sevitabbo.

5.8

And what kind of bodily behavior causes unskillful qualities to grow while skillful qualities decline?

Kathaṁrūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?

5.9

It’s when someone kills living creatures. They’re violent, bloody-handed, a hardened killer, merciless to living beings.

Idha, bhante, ekacco pāṇātipātī hoti luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu;

5.10

They steal. With the intention to commit theft, they take the wealth or belongings of others from village or wilderness.

adinnādāyī kho pana hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti;

5.11

They commit sexual misconduct. They have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

kāmesumicchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṁ āpajjitā hoti—

5.12

That kind of bodily behavior causes unskillful qualities to grow while skillful qualities decline.

evarūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

5.13

And what kind of bodily behavior causes unskillful qualities to decline while skillful qualities grow?

Kathaṁrūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti?

5.14

It’s when someone gives up killing living creatures. They renounce the rod and the sword. They’re scrupulous and kind, living full of compassion for all living beings.

Idha, bhante, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati;

5.15

They give up stealing. They don’t, with the intention to commit theft, take the wealth or belongings of others from village or wilderness.

adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti;

5.16

They give up sexual misconduct. They don’t have sexual relations with women who have their mother, father, both mother and father, brother, sister, relatives, or clan as guardian. They don’t have sexual relations with a woman who is protected on principle, or who has a husband, or whose violation is punishable by law, or even one who has been garlanded as a token of betrothal.

kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṁ āpajjitā hoti—

5.17

That kind of bodily behavior causes unskillful qualities to decline while skillful qualities grow.

evarūpaṁ, bhante, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

5.18

‘I say that there are two kinds of bodily behavior:

‘Kāyasamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

5.19

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

5.20

And each of these is a kind of bodily behavior.’

tañca aññamaññaṁ kāyasamācāran’ti—

5.21

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

6.1

‘I say that there are two kinds of verbal behavior:

‘Vacīsamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

6.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

6.3

And each of these is a kind of verbal behavior.’

tañca aññamaññaṁ vacīsamācāran’ti—

6.4

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

6.5

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

6.6

You should not cultivate the kind of verbal behavior which causes unskillful qualities to grow while skillful qualities decline.

Yathārūpaṁ, bhante, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpo vacīsamācāro na sevitabbo;

6.7

And you should cultivate the kind of verbal behavior which causes unskillful qualities to decline while skillful qualities grow.

yathārūpañca kho, bhante, vacīsamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo vacīsamācāro sevitabbo.

6.8

And what kind of verbal behavior causes unskillful qualities to grow while skillful qualities decline?

Kathaṁrūpaṁ, bhante, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?

6.9

It’s when someone lies. They’re summoned to a council, an assembly, a family meeting, a guild, or to the royal court, and asked to bear witness: ‘Please, mister, say what you know.’ Not knowing, they say ‘I know.’ Knowing, they say ‘I don’t know.’ Not seeing, they say ‘I see.’ And seeing, they say ‘I don’t see.’ So they deliberately lie for the sake of themselves or another, or for some trivial worldly reason.

Idha, bhante, ekacco musāvādī hoti. Sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti so ajānaṁ vā āha: ‘jānāmī’ti, jānaṁ vā āha: ‘na jānāmī’ti; apassaṁ vā āha: ‘passāmī’ti, passaṁ vā āha: ‘na passāmī’ti—iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti;

6.10

They speak divisively. They repeat in one place what they heard in another so as to divide people against each other. And so they divide those who are harmonious, supporting division, delighting in division, loving division, speaking words that promote division.

pisuṇavāco kho pana hoti, ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya—iti samaggānaṁ vā bhettā, bhinnānaṁ vā anuppadātā, vaggārāmo, vaggarato, vagganandī, vaggakaraṇiṁ vācaṁ bhāsitā hoti;

6.11

They speak harshly. They use the kinds of words that are cruel, nasty, hurtful, offensive, bordering on anger, not leading to samādhi.

pharusavāco kho pana hoti, yā sā vācā kaṇḍakā kakkasā pharusā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṁvattanikā, tathārūpiṁ vācaṁ bhāsitā hoti;

6.12

They talk nonsense. Their speech is untimely, and is neither factual nor beneficial. It has nothing to do with the teaching or the training. Their words have no value, and are untimely, unreasonable, rambling, and pointless.

samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṁ vācaṁ bhāsitā hoti akālena anapadesaṁ apariyantavatiṁ anatthasaṁhitaṁ—

6.13

That kind of verbal behavior causes unskillful qualities to grow while skillful qualities decline.

evarūpaṁ, bhante, vacīsamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

6.14

And what kind of verbal behavior causes unskillful qualities to decline while skillful qualities grow?

Kathaṁrūpaṁ, bhante, vacīsamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti?

6.15

It’s when a certain person gives up lying. They’re summoned to a council, an assembly, a family meeting, a guild, or to the royal court, and asked to bear witness: ‘Please, mister, say what you know.’ Not knowing, they say ‘I don’t know.’ Knowing, they say ‘I know.’ Not seeing, they say ‘I don’t see.’ And seeing, they say ‘I see.’ So they don’t deliberately lie for the sake of themselves or another, or for some trivial worldly reason.

Idha, bhante, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti sabhāgato vā parisāgato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti so ajānaṁ vā āha: ‘na jānāmī’ti, jānaṁ vā āha: ‘jānāmī’ti, apassaṁ vā āha: ‘na passāmī’ti, passaṁ vā āha: ‘passāmī’ti—iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti;

6.16

They give up divisive speech. They don’t repeat in one place what they heard in another so as to divide people against each other. Instead, they reconcile those who are divided, supporting unity, delighting in harmony, loving harmony, speaking words that promote harmony.

pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya—iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti;

6.17

They give up harsh speech. They speak in a way that’s mellow, pleasing to the ear, lovely, going to the heart, polite, likable and agreeable to the people.

pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti;

6.18

They give up talking nonsense. Their words are timely, true, and meaningful, in line with the teaching and training. They say things at the right time which are valuable, reasonable, succinct, and beneficial.

samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ—

6.19

That kind of verbal behavior causes unskillful qualities to decline while skillful qualities grow.

evarūpaṁ, bhante, vacīsamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

6.20

‘I say that there are two kinds of verbal behavior:

‘Vacīsamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

6.21

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

6.22

And each of these is a kind of verbal behavior.’

tañca aññamaññaṁ vacīsamācāran’ti—

6.23

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

7.1

‘I say that there are two kinds of mental behavior:

‘Manosamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

7.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

7.3

And each of these is a kind of mental behavior.’

tañca aññamaññaṁ manosamācāran’ti—

7.4

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

7.5

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

7.6

You should not cultivate the kind of mental behavior which causes unskillful qualities to grow while skillful qualities decline.

Yathārūpaṁ, bhante, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo manosamācāro na sevitabbo;

7.7

And you should cultivate the kind of mental behavior which causes unskillful qualities to decline while skillful qualities grow.

yathārūpañca kho, bhante, manosamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo manosamācāro sevitabbo.

7.8

And what kind of mental behavior causes unskillful qualities to grow while skillful qualities decline?

Kathaṁrūpaṁ, bhante, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?

7.9

It’s when someone is covetous. They covet the wealth and belongings of others: ‘Oh, if only their belongings were mine!’

Idha, bhante, ekacco abhijjhālu hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ abhijjhātā hoti: ‘aho vata yaṁ parassa taṁ mamassā’ti;

7.10

They have ill will and malicious intentions: ‘May these sentient beings be killed, slaughtered, slain, destroyed, or annihilated!’

byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ‘ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti—

7.11

That kind of mental behavior causes unskillful qualities to grow while skillful qualities decline.

evarūpaṁ, bhante, manosamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

7.12

And what kind of mental behavior causes unskillful qualities to decline while skillful qualities grow?

Kathaṁrūpaṁ, bhante, manosamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti?

7.13

It’s when someone is content. They don’t covet the wealth and belongings of others: ‘Oh, if only their belongings were mine!’

Idha, bhante, ekacco anabhijjhālu hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ nābhijjhātā hoti: ‘aho vata yaṁ parassa taṁ mamassā’ti;

7.14

They have a kind heart and loving intentions: ‘May these sentient beings live free of enmity and ill will, untroubled and happy!’

abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ‘ime sattā averā abyābajjhā anīghā sukhī attānaṁ pariharantū’ti—

7.15

That kind of mental behavior causes unskillful qualities to decline while skillful qualities grow.

evarūpaṁ, bhante, manosamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

7.16

‘I say that there are two kinds of mental behavior:

‘Manosamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

7.17

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

7.18

And each of these is a kind of mental behavior.’

tañca aññamaññaṁ manosamācāran’ti—

7.19

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

8.1

‘I say that there are two ways of giving rise to a thought:

‘Cittuppādampāhaṁ, bhikkhave, duvidhena vadāmi—

8.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

8.3

And each of these is a way of giving rise to a thought.’

tañca aññamaññaṁ cittuppādan’ti—

8.4

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

8.5

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

8.6

You should not cultivate the way of giving rise to a thought which causes unskillful qualities to grow while skillful qualities decline.

Yathārūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo cittuppādo na sevitabbo;

8.7

And you should cultivate the way of giving rise to a thought which causes unskillful qualities to decline while skillful qualities grow.

yathārūpañca kho, bhante, cittuppādaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo cittuppādo sevitabbo.

8.8

And what way of giving rise to a thought causes unskillful qualities to grow while skillful qualities decline?

Kathaṁrūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?

8.9

It’s when someone is covetous, and lives with their heart full of covetousness.

Idha, bhante, ekacco abhijjhālu hoti, abhijjhāsahagatena cetasā viharati;

8.10

They are malicious, and live with their heart full of ill will.

byāpādavā hoti, byāpādasahagatena cetasā viharati;

8.11

They’re hurtful, and live with their heart intent on harm.

vihesavā hoti, vihesāsahagatena cetasā viharati—

8.12

That way of giving rise to a thought causes unskillful qualities to grow while skillful qualities decline.

evarūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

8.13

And what way of giving rise to a thought causes unskillful qualities to decline while skillful qualities grow?

Kathaṁrūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti?

8.14

It’s when someone is content, and lives with their heart full of contentment.

Idha, bhante, ekacco anabhijjhālu hoti, anabhijjhāsahagatena cetasā viharati;

8.15

They have good will, and live with their heart full of good will.

abyāpādavā hoti, abyāpādasahagatena cetasā viharati;

8.16

They’re kind, and live with their heart full of kindness.

avihesavā hoti, avihesāsahagatena cetasā viharati—

8.17

That way of giving rise to a thought causes unskillful qualities to decline while skillful qualities grow.

evarūpaṁ, bhante, cittuppādaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

8.18

‘I say that there are two ways of giving rise to a thought:

‘Cittuppādampāhaṁ, bhikkhave, duvidhena vadāmi—

8.19

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

8.20

And each of these is a way of giving rise to a thought.’

tañca aññamaññaṁ cittuppādan’ti—

8.21

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

9.1

‘I say that there are two ways of acquiring perception:

‘Saññāpaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

9.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

9.3

And each of these is a way of acquiring perception.’

tañca aññamaññaṁ saññāpaṭilābhan’ti—

9.4

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

9.5

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

9.6

You should not cultivate the way of acquiring perception which causes unskillful qualities to grow while skillful qualities decline.

Yathārūpaṁ, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo saññāpaṭilābho na sevitabbo;

9.7

And you should cultivate the way of acquiring perception which causes unskillful qualities to decline while skillful qualities grow.

yathārūpañca kho, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo saññāpaṭilābho sevitabbo.

9.8

And what way of acquiring perception causes unskillful qualities to grow while skillful qualities decline?

Kathaṁrūpaṁ, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?

9.9

It’s when someone is covetous, and lives with their perception full of covetousness.

Idha, bhante, ekacco abhijjhālu hoti, abhijjhāsahagatāya saññāya viharati;

9.10

They are malicious, and live with their perception full of ill will.

byāpādavā hoti, byāpādasahagatāya saññāya viharati;

9.11

They’re hurtful, and live with their perception intent on harm.

vihesavā hoti, vihesāsahagatāya saññāya viharati—

9.12

That way of acquiring perception causes unskillful qualities to grow while skillful qualities decline.

evarūpaṁ, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

9.13

And what way of acquiring perception causes unskillful qualities to decline while skillful qualities grow?

Kathaṁrūpaṁ, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti?

9.14

It’s when someone is content, and lives with their perception full of contentment.

Idha, bhante, ekacco anabhijjhālu hoti, anabhijjhāsahagatāya saññāya viharati;

9.15

They have good will, and live with their perception full of good will.

abyāpādavā hoti, abyāpādasahagatāya saññāya viharati;

9.16

They’re kind, and live with their perception full of kindness.

avihesavā hoti, avihesāsahagatāya saññāya viharati—

9.17

That way of acquiring perception causes unskillful qualities to decline while skillful qualities grow.

evarūpaṁ, bhante, saññāpaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

9.18

‘I say that there are two ways of acquiring perception:

‘Saññāpaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

9.19

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

9.20

And each of these is a way of acquiring perception.’

tañca aññamaññaṁ saññāpaṭilābhan’ti—

9.21

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

10.1

‘I say that there are two ways of acquiring views:

‘Diṭṭhipaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

10.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

10.3

And each of these is a way of acquiring views.’

tañca aññamaññaṁ diṭṭhipaṭilābhan’ti—

10.4

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

10.5

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

10.6

You should not cultivate the way of acquiring views which causes unskillful qualities to grow while skillful qualities decline.

Yathārūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo diṭṭhipaṭilābho na sevitabbo;

10.7

And you should cultivate the way of acquiring views which causes unskillful qualities to decline while skillful qualities grow.

yathārūpañca kho, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—evarūpo diṭṭhipaṭilābho sevitabbo.

10.8

And what way of acquiring views causes unskillful qualities to grow while skillful qualities decline?

Kathaṁrūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?

10.9

It’s when someone has such a view:

Idha, bhante, ekacco evaṁdiṭṭhiko hoti:

10.10

‘There’s no meaning in giving, sacrifice, or offerings. There’s no fruit or result of good and bad deeds. There’s no afterlife. There are no duties to mother and father. No beings are reborn spontaneously. And there’s no ascetic or brahmin who is well attained and practiced, and who describes the afterlife after realizing it with their own insight.’

‘natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī’ti—

10.11

That way of acquiring views causes unskillful qualities to grow while skillful qualities decline.

evarūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

10.12

And what way of acquiring views causes unskillful qualities to decline while skillful qualities grow?

Kathaṁrūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti?

10.13

It’s when someone has such a view:

Idha, bhante, ekacco evaṁdiṭṭhiko hoti:

10.14

‘There is meaning in giving, sacrifice, and offerings. There are fruits and results of good and bad deeds. There is an afterlife. There are duties to mother and father. There are beings reborn spontaneously. And there are ascetics and brahmins who are well attained and practiced, and who describe the afterlife after realizing it with their own insight.’

‘atthi dinnaṁ, atthi yiṭṭhaṁ, atthi hutaṁ, atthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, atthi ayaṁ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī’ti—

10.15

That way of acquiring views causes unskillful qualities to decline while skillful qualities grow.

evarūpaṁ, bhante, diṭṭhipaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

10.16

‘I say that there are two ways of acquiring views:

‘Diṭṭhipaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

10.17

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

10.18

And each of these is a way of acquiring views.’

tañca aññamaññaṁ diṭṭhipaṭilābhan’ti—

10.19

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

11.1

‘I say that there are two ways of reincarnating:

‘Attabhāvapaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

11.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

11.3

And each of these is a way of reincarnating.’

tañca aññamaññaṁ attabhāvapaṭilābhan’ti—

11.4

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

11.5

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

11.6

The way of reincarnating that causes unskillful qualities to grow while skillful qualities decline:

Yathārūpaṁ, bhante, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti—

11.7

you should not cultivate that way of reincarnating.

evarūpo attabhāvapaṭilābho na sevitabbo;

11.8

The way of reincarnating that causes unskillful qualities to decline while skillful qualities grow:

yathārūpañca kho, bhante, attabhāvapaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—

11.9

you should cultivate that way of reincarnating.

evarūpo attabhāvapaṭilābho sevitabbo.

11.10

And what way of reincarnating causes unskillful qualities to grow while skillful qualities decline?

Kathaṁrūpaṁ, bhante, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?

11.11

Generating rebirth in a hurtful reincarnation, which because of its unpreparedness causes unskillful qualities to grow while skillful qualities decline.

Sabyābajjhaṁ, bhante, attabhāvapaṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;

11.12

And what way of reincarnating causes unskillful qualities to decline while skillful qualities grow? Generating rebirth in a pleasing reincarnation, which because of its preparedness causes unskillful qualities to decline while skillful qualities grow.

abyābajjhaṁ, bhante, attabhāvapaṭilābhaṁ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

11.13

‘I say that there are two ways of reincarnating:

‘Attabhāvapaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

11.14

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

11.15

And each of these is a way of reincarnating.’

tañca aññamaññaṁ attabhāvapaṭilābhan’ti—

11.16

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

12.1

Sir, that’s how I understand the detailed meaning of the Buddha’s brief statement.”

Imassa kho ahaṁ, bhante, bhagavatā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāmī”ti.

13.1

“Good, good, Sāriputta!

“Sādhu sādhu, sāriputta.

13.2

It’s good that you understand the detailed meaning of my brief statement in this way.”

Sādhu kho tvaṁ, sāriputta, imassa mayā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāsi.

14.1

And the Buddha went on to repeat and endorse Venerable Sāriputta’s explanation in full. Then he went on to explain further:

‘Kāyasamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

14.2

sevitabbampi, asevitabbampi;

14.3

tañca aññamaññaṁ kāyasamācāran’ti—

14.4

iti kho panetaṁ vuttaṁ mayā.

14.5

Kiñcetaṁ paṭicca vuttaṁ?

14.6

Yathārūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo kāyasamācāro na sevitabbo;

14.7

yathārūpañca kho, sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—

14.8

evarūpo kāyasamācāro sevitabbo.

15.1

Kathaṁrūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?

15.2

Idha, sāriputta, ekacco pāṇātipātī hoti luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu;

15.3

adinnādāyī kho pana hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti;

15.4

kāmesumicchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṁ āpajjitā hoti—

15.5

evarūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti.

16.1

Kathaṁrūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti?

16.2

Idha, sāriputta, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati;

16.3

adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā araññagataṁ vā taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti;

16.4

kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṁ āpajjitā hoti—

16.5

evarūpaṁ, sāriputta, kāyasamācāraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

16.6

‘Kāyasamācārampāhaṁ, bhikkhave, duvidhena vadāmi—

16.7

sevitabbampi, asevitabbampi;

16.8

tañca aññamaññaṁ kāyasamācāran’ti—

16.9

iti yaṁ taṁ vuttaṁ mayā idametaṁ paṭicca vuttaṁ.

17-19.1

Vacīsamācārampāhaṁ, bhikkhave, duvidhena vadāmi …pe…

17-19.2

manosamācārampāhaṁ, bhikkhave, duvidhena vadāmi …pe…

17-19.3

cittuppādampāhaṁ, bhikkhave, duvidhena vadāmi …pe…

17-19.4

saññāpaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi …pe…

17-19.5

diṭṭhipaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi …pe….

20.1

‘Attabhāvapaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

20.2

sevitabbampi, asevitabbampi;

20.3

tañca aññamaññaṁ attabhāvapaṭilābhan’ti—

20.4

iti kho panetaṁ vuttaṁ mayā.

20.5

Kiñcetaṁ paṭicca vuttaṁ?

20.6

Yathārūpaṁ, sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo;

20.7

yathārūpañca kho, sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti—

20.8

evarūpo attabhāvapaṭilābho sevitabbo.

21.1

Kathaṁrūpaṁ, sāriputta, attabhāvapaṭilābhaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti?

21.2

Sabyābajjhaṁ, sāriputta, attabhāvapaṭilābhaṁ abhinibbattayato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;

21.3

abyābajjhaṁ, sāriputta, attabhāvapaṭilābhaṁ abhinibbattayato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti.

21.4

‘Attabhāvapaṭilābhampāhaṁ, bhikkhave, duvidhena vadāmi—

21.5

sevitabbampi, asevitabbampi;

21.6

tañca aññamaññaṁ attabhāvapaṭilābhan’ti—

21.7

iti yaṁ taṁ vuttaṁ mayā idametaṁ paṭicca vuttaṁ.

21.8

Imassa kho, sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.

22.1

“I say that there are two kinds of sight known by the eye:

Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—

22.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi;

22.3

I say that there are two kinds of sound known by the ear …

sotaviññeyyaṁ saddampāhaṁ, sāriputta, duvidhena vadāmi—

22.4

sevitabbampi asevitabbampi;

22.5

two kinds of smell known by the nose …

ghānaviññeyyaṁ gandhampāhaṁ, sāriputta, duvidhena vadāmi—

22.6

sevitabbampi, asevitabbampi;

22.7

two kinds of taste known by the tongue …

jivhāviññeyyaṁ rasampāhaṁ, sāriputta, duvidhena vadāmi—

22.8

sevitabbampi, asevitabbampi;

22.9

two kinds of touch known by the body …

kāyaviññeyyaṁ phoṭṭhabbampāhaṁ, sāriputta, duvidhena vadāmi—

22.10

sevitabbampi, asevitabbampi;

22.11

two kinds of thought known by the mind:

manoviññeyyaṁ dhammampāhaṁ, sāriputta, duvidhena vadāmi—

22.12

that which you should cultivate, and that which you should not cultivate.”

sevitabbampi, asevitabbampī”ti.

23.1

When he said this, Venerable Sāriputta said to the Buddha:

Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:

23.2

“Sir, this is how I understand the detailed meaning of the Buddha’s brief statement.

“imassa kho ahaṁ, bhante, bhagavatā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāmi.

24.1

‘I say that there are two kinds of sight known by the eye:

‘Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—

24.2

that which you should cultivate, and that which you should not cultivate.’

sevitabbampi, asevitabbampī’ti—

24.3

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

24.4

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

24.5

You should not cultivate the kind of sight known by the eye which causes unskillful qualities to grow while skillful qualities decline.

Yathārūpaṁ, bhante, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṁ cakkhuviññeyyaṁ rūpaṁ na sevitabbaṁ;

24.6

And you should cultivate the kind of sight known by the eye which causes unskillful qualities to decline while skillful qualities grow.

yathārūpañca kho, bhante, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṁ cakkhuviññeyyaṁ rūpaṁ sevitabbaṁ.

24.7

‘I say that there are two kinds of sight known by the eye:

‘Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—

24.8

that which you should cultivate, and that which you should not cultivate.’

sevitabbampi, asevitabbampī’ti—

24.9

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

25.1

‘I say that there are two kinds of sound known by the ear …

Sotaviññeyyaṁ saddampāhaṁ, sāriputta …pe…

25.2

evarūpo sotaviññeyyo saddo na sevitabbo …

25.3

evarūpo sotaviññeyyo saddo sevitabbo …

26.1

two kinds of smell known by the nose …

evarūpo ghānaviññeyyo gandho na sevitabbo …

26.2

evarūpo ghānaviññeyyo gandho sevitabbo …

27.1

two kinds of taste known by the tongue …

evarūpo jivhāviññeyyo raso na sevitabbo …

27.2

evarūpo jivhāviññeyyo raso sevitabbo …

27.3

two kinds of touch known by the body …

kāyaviññeyyaṁ phoṭṭhabbampāhaṁ, sāriputta …

28.1

evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo …

28.2

evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo.

29.1

two kinds of thought known by the mind:

‘Manoviññeyyaṁ dhammampāhaṁ, sāriputta, duvidhena vadāmi—

29.2

that which you should cultivate, and that which you should not cultivate.’

sevitabbampi, asevitabbampī’ti—

29.3

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

29.4

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

30.1

You should not cultivate the kind of thought known by the mind which causes unskillful qualities to grow while skillful qualities decline.

Yathārūpaṁ, bhante, manoviññeyyaṁ dhammaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo manoviññeyyo dhammo na sevitabbo;

30.2

And you should cultivate the kind of thought known by the mind which causes unskillful qualities to decline while skillful qualities grow.

yathārūpañca kho, bhante, manoviññeyyaṁ dhammaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo manoviññeyyo dhammo sevitabbo.

30.3

‘I say that there are two kinds of thought known by the mind:

‘Manoviññeyyaṁ dhammampāhaṁ, sāriputta, duvidhena vadāmi—

30.4

that which you should cultivate, and that which you should not cultivate.’

sevitabbampi, asevitabbampī’ti—

30.5

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

30.6

Sir, that’s how I understand the detailed meaning of the Buddha’s brief statement.”

Imassa kho ahaṁ, bhante, bhagavatā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāmī”ti.

31.1

“Good, good, Sāriputta!

“Sādhu sādhu, sāriputta.

31.2

It’s good that you understand the detailed meaning of my brief statement in this way.”

Sādhu kho tvaṁ, sāriputta, imassa mayā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāsi.

32-36.1

And the Buddha went on to repeat and endorse Venerable Sāriputta’s explanation in full. Then he went on to explain further:

‘Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—

32-36.2

sevitabbampi, asevitabbampī’ti—

32-36.3

iti kho panetaṁ vuttaṁ mayā.

32-36.4

Kiñcetaṁ paṭicca vuttaṁ?

32-36.5

Yathārūpaṁ, sāriputta, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṁ cakkhuviññeyyaṁ rūpaṁ na sevitabbaṁ;

32-36.6

yathārūpañca kho, sāriputta, cakkhuviññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṁ cakkhuviññeyyaṁ rūpaṁ sevitabbaṁ.

32-36.7

‘Cakkhuviññeyyaṁ rūpampāhaṁ, sāriputta, duvidhena vadāmi—

32-36.8

sevitabbampi, asevitabbampī’ti—

32-36.9

iti yaṁ taṁ vuttaṁ mayā idametaṁ paṭicca vuttaṁ.

37.1

Sotaviññeyyaṁ saddampāhaṁ, sāriputta …pe…

37.2

evarūpo sotaviññeyyo saddo na sevitabbo …

37.3

evarūpo sotaviññeyyo saddo sevitabbo …

37.4

evarūpo ghānaviññeyyo gandho na sevitabbo …

37.5

evarūpo ghānaviññeyyo gandho sevitabbo …

37.6

evarūpo jivhāviññeyyo raso na sevitabbo …

37.7

evarūpo jivhāviññeyyo raso sevitabbo …

37.8

evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo …

37.9

evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo.

38.1

Manoviññeyyaṁ dhammampāhaṁ, sāriputta …pe…

38.2

evarūpo manoviññeyyo dhammo na sevitabbo …

38.3

evarūpo manoviññeyyo dhammo sevitabbo.

38.4

‘Manoviññeyyaṁ dhammampāhaṁ, sāriputta, duvidhena vadāmi—

38.5

sevitabbampi, asevitabbampī’ti—

38.6

iti yaṁ taṁ vuttaṁ mayā idametaṁ paṭicca vuttaṁ.

38.7

Imassa kho, sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.

39.1

“I say that there are two kinds of robes:

Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—

39.2

that which you should cultivate, and that which you should not cultivate.

sevitabbampi, asevitabbampi …pe…

39.3

I say that there are two kinds of almsfood …

piṇḍapātaṁpāhaṁ, sāriputta …

39.4

lodging …

senāsanaṁpāhaṁ, sāriputta …

39.5

village …

gāmampāhaṁ, sāriputta …

39.6

town …

nigamampāhaṁ, sāriputta …

39.7

city …

nagarampāhaṁ, sāriputta …

39.8

country …

janapadampāhaṁ, sāriputta …

39.9

person:

puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—

39.10

that which you should cultivate, and that which you should not cultivate.”

sevitabbampi, asevitabbampī”ti.

40.1

When he said this, Venerable Sāriputta said to the Buddha:

Evaṁ vutte, āyasmā sāriputto bhagavantaṁ etadavoca:

40.2

“Sir, this is how I understand the detailed meaning of the Buddha’s brief statement.

“imassa kho ahaṁ, bhante, bhagavatā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, evaṁ vitthārena atthaṁ ājānāmi.

41.1

‘I say that there are two kinds of robes …

‘Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—

41.2

sevitabbampi, asevitabbampī’ti—

41.3

iti kho panetaṁ vuttaṁ bhagavatā.

41.4

Kiñcetaṁ paṭicca vuttaṁ?

41.5

Yathārūpaṁ, bhante, cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṁ cīvaraṁ na sevitabbaṁ;

41.6

yathārūpañca kho, bhante, cīvaraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṁ cīvaraṁ sevitabbaṁ.

41.7

‘Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—

41.8

sevitabbampi, asevitabbampī’ti—

41.9

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttaṁ.

42.1

almsfood …

Piṇḍapātaṁpāhaṁ, sāriputta …pe…

42.2

evarūpo piṇḍapāto na sevitabbo …

42.3

evarūpo piṇḍapāto sevitabbo …

43.1

lodging …

senāsanaṁpāhaṁ, sāriputta …pe…

43.2

evarūpaṁ senāsanaṁ na sevitabbaṁ …

43.3

evarūpaṁ senāsanaṁ sevitabbaṁ …

44.1

village …

gāmampāhaṁ, sāriputta …pe…

45.1

evarūpo gāmo na sevitabbo …

45.2

evarūpo gāmo sevitabbo …

45.3

town …

evarūpo nigamo na sevitabbo …

45.4

evarūpo nigamo sevitabbo …

46.1

city …

evarūpaṁ nagaraṁ na sevitabbaṁ …

46.2

evarūpaṁ nagaraṁ sevitabbaṁ …

47.1

country …

evarūpo janapado na sevitabbo …

47.2

evarūpo janapado sevitabbo.

48.1

person:

‘Puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—

48.2

that which you should cultivate, and that which you should not cultivate.’

sevitabbampi, asevitabbampī’ti—

48.3

That’s what the Buddha said,

iti kho panetaṁ vuttaṁ bhagavatā.

48.4

but why did he say it?

Kiñcetaṁ paṭicca vuttaṁ?

48.5

You should not cultivate the kind of person who causes unskillful qualities to grow while skillful qualities decline.

Yathārūpaṁ, bhante, puggalaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo;

48.6

And you should cultivate the kind of person who causes unskillful qualities to decline while skillful qualities grow.

yathārūpañca kho, bhante, puggalaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo.

48.7

‘I say that there are two kinds of person:

‘Puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—

48.8

those who you should cultivate, and those who you should not cultivate.’

sevitabbampi, asevitabbampī’ti—

48.9

That’s what the Buddha said, and this is why he said it.

iti yaṁ taṁ vuttaṁ bhagavatā idametaṁ paṭicca vuttanti.

49.1

Sir, that’s how I understand the detailed meaning of the Buddha’s brief statement.”

Imassa kho ahaṁ, bhante, bhagavatā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmī”ti.

50.1

“Good, good, Sāriputta!

“Sādhu sādhu, sāriputta.

50.2

It’s good that you understand the detailed meaning of my brief statement in this way.”

Sādhu kho tvaṁ, sāriputta, imassa mayā saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāsi.

51-58.1

And the Buddha went on to repeat and endorse Venerable Sāriputta’s explanation in full. Then he added:

‘Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—

51-58.2

sevitabbampi, asevitabbampī’ti—

51-58.3

iti kho panetaṁ vuttaṁ mayā.

51-58.4

Kiñcetaṁ paṭicca vuttaṁ?

51-58.5

Yathārūpaṁ, sāriputta, cīvaraṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpaṁ cīvaraṁ na sevitabbaṁ;

51-58.6

yathārūpañca kho, sāriputta, cīvaraṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpaṁ cīvaraṁ sevitabbaṁ.

51-58.7

‘Cīvaraṁpāhaṁ, sāriputta, duvidhena vadāmi—

51-58.8

sevitabbampi, asevitabbampī’ti—

51-58.9

iti yaṁ taṁ vuttaṁ mayā idametaṁ paṭicca vuttaṁ.

51-58.10

(Yathā paṭhamaṁ tathā vitthāretabbaṁ)

51-58.11

Evarūpo piṇḍapāto …

51-58.12

evarūpaṁ senāsanaṁ …

51-58.13

evarūpo gāmo …

51-58.14

evarūpo nigamo …

51-58.15

evarūpaṁ nagaraṁ …

51-58.16

evarūpo janapado.

59.1

‘Puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—

59.2

sevitabbampi, asevitabbampī’ti—

59.3

iti kho panetaṁ vuttaṁ mayā.

59.4

Kiñcetaṁ paṭicca vuttaṁ?

59.5

Yathārūpaṁ, sāriputta, puggalaṁ sevato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo;

59.6

yathārūpañca kho, sāriputta, puggalaṁ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo.

59.7

‘Puggalaṁpāhaṁ, sāriputta, duvidhena vadāmi—

59.8

sevitabbampi, asevitabbampī’ti—

59.9

iti yaṁ taṁ vuttaṁ mayā idametaṁ paṭicca vuttaṁ.

59.10

Imassa kho, sāriputta, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo.

60.1

“If all the aristocrats, brahmins, merchants, and workers were to understand the detailed meaning of my brief statement in this way, it would be for their lasting welfare and happiness.

Sabbepi ce, sāriputta, khattiyā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ, sabbesānampissa khattiyānaṁ dīgharattaṁ hitāya sukhāya.

60.2

Sabbepi ce, sāriputta, brāhmaṇā …pe…

60.3

sabbepi ce, sāriputta, vessā …

60.4

sabbepi ce, sāriputta, suddā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyyuṁ, sabbesānampissa suddānaṁ dīgharattaṁ hitāya sukhāya.

60.5

If the whole world—with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—was to understand the detailed meaning of my brief statement in this way, it would be for the whole world’s lasting welfare and happiness.”

Sadevakopi ce, sāriputta, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājāneyya, sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṁ hitāya sukhāyā”ti.

61.1

That is what the Buddha said.

Idamavoca bhagavā.

61.2

Satisfied, Venerable Sāriputta was happy with what the Buddha said.

Attamano āyasmā sāriputto bhagavato bhāsitaṁ abhinandīti.

61.3

Sevitabbāsevitabbasuttaṁ niṭṭhitaṁ catutthaṁ.