SN 56.43 The Mighty Fever – Mahāpariḷāhasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 56 Linked Discourses on the Truths – Saccasaṁyutta >

SN 56.43 The Mighty Fever – Mahāpariḷāhasutta

Linked Discourses 56.43 – Saṁyutta Nikāya 56.43

5. A Cliff – 5. Papātavagga

SN 56.43 The Mighty Fever – Mahāpariḷāhasutta

 

Bhikkhū, there is a hell called ‘The Mighty Fever’.

“Atthi, bhikkhave, mahāpariḷāho nāma nirayo.

There, whatever sight you see with your eye is unlikable, not likable; undesirable, not desirable; unpleasant, not pleasant.

Tattha yaṁ kiñci cakkhunā rūpaṁ passati, aniṭṭharūpaññeva passati no iṭṭharūpaṁ; akantarūpaññeva passati no kantarūpaṁ; amanāparūpaññeva passati no manāparūpaṁ.

Whatever sound you hear … Whatever odor you smell … Whatever flavor you taste …

Yaṁ kiñci sotena saddaṁ suṇāti …pe…

Whatever touch you feel …

yaṁ kiñci kāyena phoṭṭhabbaṁ phusati …pe…

Whatever thought you know with your mind is unlikable, not likable; undesirable, not desirable; unpleasant, not pleasant.”

yaṁ kiñci manasā dhammaṁ vijānāti, aniṭṭharūpaññeva vijānāti no iṭṭharūpaṁ; akantarūpaññeva vijānāti no kantarūpaṁ; amanāparūpaññeva vijānāti no manāparūpan”ti.

When he said this, one of the bhikkhū said to the Buddha,

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:

“Sir, that fever really is mighty, so very mighty.

“mahā vata so, bhante, pariḷāho, sumahā vata so, bhante, pariḷāho.

Is there any other fever more mighty and terrifying than this one?”

Atthi nu kho, bhante, etamhā pariḷāhā añño pariḷāho mahantataro ceva bhayānakataro cā”ti?

“There is, bhikkhu.”

“Atthi kho, bhikkhu, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cā”ti.

“But sir, what is it?”

“Katamo pana, bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cā”ti?

Bhikkhū, there are ascetics and brahmins who don’t truly understand about suffering, its origin, its cessation, and the path.

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṁ dukkhan’ti yathābhūtaṁ nappajānanti …pe…

They take pleasure in saṅkhāra that lead to rebirth …

‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ nappajānanti, te jātisaṁvattanikesu saṅkhāresu abhiramanti …pe…

They continue to make such saṅkhāra

abhiratā …pe… abhisaṅkharonti …pe…

Having made such saṅkhāra, they burn with the fever of rebirth, old age, and death, of sorrow, lamentation, pain, sadness, and distress.

abhisaṅkharitvā jātipariḷāhenapi pariḍayhanti, jarāpariḷāhenapi pariḍayhanti, maraṇapariḷāhenapi pariḍayhanti, sokaparidevadukkhadomanassupāyāsapariḷāhenapi pariḍayhanti.

They’re not freed from rebirth, old age, and death, from sorrow, lamentation, pain, sadness, and distress.

Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.

They’re not freed from suffering, I say.

‘Na parimuccanti dukkhasmā’ti vadāmi.

There are ascetics and brahmins who truly understand about suffering, its origin, its cessation, and the path.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṁ dukkhan’ti yathābhūtaṁ pajānanti …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānanti.

They don’t take pleasure in saṅkhāra that lead to rebirth …

Te jātisaṁvattanikesu saṅkhāresu nābhiramanti …pe…

They stop making such saṅkhāra

anabhiratā …pe… nābhisaṅkharonti …pe…

Having stopped making such saṅkhāra, they don’t burn with the fever of rebirth, old age, and death, of sorrow, lamentation, pain, sadness, and distress.

anabhisaṅkharitvā jātipariḷāhenapi na pariḍayhanti, jarāpariḷāhenapi na pariḍayhanti, maraṇapariḷāhenapi na pariḍayhanti, sokaparidevadukkhadomanassupāyāsapariḷāhenapi na pariḍayhanti.

They’re freed from rebirth, old age, and death, from sorrow, lamentation, pain, sadness, and distress.

Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi.

They’re freed from suffering, I say.

‘Parimuccanti dukkhasmā’ti vadāmi.

That’s why you should practice meditation …”

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.