SN 45.98–102 Five Discourses on Slanting to the Ocean – Dutiyādisamuddaninnasuttapañcaka

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.98–102 Five Discourses on Slanting to the Ocean – Dutiyādisamuddaninnasuttapañcaka

Linked Discourses 45.98–102 – Saṁyutta Nikāya 45.98–102

9. Abbreviated Texts on the Ganges – 9. Gaṅgāpeyyālavagga

SN 45.98–102 Five Discourses on Slanting to the Ocean – Dutiyādisamuddaninnasuttapañcaka

 

Bhikkhū, the Yamunā river slants, slopes, and inclines to the ocean. …”

“Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

“… the Aciravatī river …”

seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

“… the Sarabhū river …”

seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

“… the Mahī river …”

seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

“… all the great rivers …”

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—

gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.

Chaṭṭhaṁ.

Gaṅgāpeyyālaṁ.

Tassuddānaṁ

Cha pācīnato ninnā,

Cha ninnā ca samuddato;

Ete dve cha dvādasa honti,

Vaggo tena pavuccatīti;