<< Click to Display Table of Contents >> SN 45.97 Slanting to the Ocean – Paṭhamasamuddaninnasutta |
Linked Discourses 45.97 – Saṁyutta Nikāya 45.97
9. Abbreviated Texts on the Ganges – 9. Gaṅgāpeyyālavagga
SN 45.97 Slanting to the Ocean – Paṭhamasamuddaninnasutta
“Bhikkhū, the Ganges river slants, slopes, and inclines to the ocean.
“Seyyathāpi, bhikkhave, gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā;
In the same way, a bhikkhu who develops the noble eightfold path slants, slopes, and inclines to extinguishment. …”
evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.
Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?
Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.