SN 35.162 With Koṭṭhita on Anicca – Koṭṭhikaaniccasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.162 With Koṭṭhita on Anicca – Koṭṭhikaaniccasutta

Linked Discourses 35.162 – Saṁyutta Nikāya 35.162

16. The End of Relishing – 16. Nandikkhayavagga

SN 35.162 With Koṭṭhita on AniccaKoṭṭhikaaniccasutta

 

Then Venerable Mahākoṭṭhita went up to the Buddha … and asked him,

Atha kho āyasmā mahākoṭṭhiko yena bhagavā tenupasaṅkami …pe… ekamantaṁ nisinno kho āyasmā koṭṭhiko bhagavantaṁ etadavoca:

“Sir, may the Buddha please teach me Dhamma in brief. When I’ve heard it, I’ll live alone, withdrawn, diligent, keen, and resolute.”

“sādhu me, bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyan”ti.

“Koṭṭhita, you should give up desire for what is anicca.

“Yaṁ kho, koṭṭhika, aniccaṁ tatra te chando pahātabbo.

And what is anicca?

Kiñca, koṭṭhika, aniccaṁ?

The eye,

Cakkhu kho, koṭṭhika, aniccaṁ; tatra te chando pahātabbo.

sights,

Rūpā aniccā; tatra te chando pahātabbo.

eye consciousness,

Cakkhuviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.

and eye contact are anicca: you should give up desire for them.

Cakkhusamphasso anicco; tatra te chando pahātabbo.

The pleasant, painful, or neutral feeling that arises conditioned by eye contact is also anicca: you should give up desire for it.

Yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe…

The ear … nose … tongue … body …

jivhā aniccā; tatra te chando pahātabbo.

Rasā aniccā; tatra te chando pahātabbo.

Jivhāviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.

Jivhāsamphasso anicco; tatra te chando pahātabbo.

Yampidaṁ jivhāsamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo …pe…

The mind,

mano anicco; tatra te chando pahātabbo.

thoughts,

Dhammā aniccā; tatra te chando pahātabbo.

mind consciousness,

Manoviññāṇaṁ aniccaṁ; tatra te chando pahātabbo.

and mind contact are anicca: you should give up desire for them.

Manosamphasso anicco; tatra te chando pahātabbo.

The pleasant, painful, or neutral feeling that arises conditioned by mind contact is also anicca: you should give up desire for it.

Yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccaṁ; tatra te chando pahātabbo.

Koṭṭhita, you should give up desire for what is anicca.”

Yaṁ kho, koṭṭhika, aniccaṁ tatra te chando pahātabbo”ti.