SN 35.55 Uprooting the Fetters – Saṁyojanasamugghātasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.55 Uprooting the Fetters – Saṁyojanasamugghātasutta

Linked Discourses 35.55 – Saṁyutta Nikāya 35.55

6. Ignorance – 6. Avijjāvagga

SN 35.55 Uprooting the Fetters – Saṁyojanasamugghātasutta

 

“Sir, how does one know and see so that the fetters are uprooted?”

“Kathaṁ nu kho, bhante, jānato, kathaṁ passato saṁyojanā samugghātaṁ gacchantī”ti?

Bhikkhu, knowing and seeing the eye as not-self, the fetters are uprooted …”

“Cakkhuṁ kho, bhikkhu, anattato jānato passato saṁyojanā samugghātaṁ gacchanti.

Rūpe anattato …

cakkhuviññāṇaṁ …

cakkhusamphassaṁ …

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti.

Sotaṁ …

ghānaṁ …

jivhaṁ …

kāyaṁ …

manaṁ …

dhamme …

manoviññāṇaṁ …

manosamphassaṁ …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi anattato jānato passato saṁyojanā samugghātaṁ gacchanti.

Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā samugghātaṁ gacchantī”ti.