SN 35.54 Giving Up Fetters – Saṁyojanappahānasutta

<< Click to Display Table of Contents >>

Navigation:  SN 35-44 The Group of Connected Discourses Beginning With the Six Sense Fields – Saḷāyatanavaggasaṁyutta > SN 35 Connected Discourses on the Six Sense Fields – Saḷāyatanasaṁyutta >

SN 35.54 Giving Up Fetters – Saṁyojanappahānasutta

Linked Discourses 35.54 – Saṁyutta Nikāya 35.54

6. Ignorance – 6. Avijjāvagga

SN 35.54 Giving Up Fetters – Saṁyojanappahānasutta

 

“Sir, how does one know and see so that the fetters are given up?”

“Kathaṁ nu kho, bhante, jānato, kathaṁ passato, saṁyojanā pahīyantī”ti?

Bhikkhu, knowing and seeing the eye as anicca, the fetters are given up …”

“Cakkhuṁ kho, bhikkhu, aniccato jānato passato saṁyojanā pahīyanti.

Rūpe …

cakkhuviññāṇaṁ …

cakkhusamphassaṁ …

yampidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti.

Sotaṁ …

ghānaṁ …

jivhaṁ …

kāyaṁ …

manaṁ …

dhamme …

manoviññāṇaṁ …

manosamphassaṁ …

yampidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi aniccato jānato passato saṁyojanā pahīyanti.

Evaṁ kho, bhikkhu, jānato evaṁ passato saṁyojanā pahīyantī”ti.