SN 33.5 Not Knowing Consciousness – Viññāṇaaññāṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 33 Connected Discourses with Vacchagotta – Vacchagottasaṁyutta >

SN 33.5 Not Knowing Consciousness – Viññāṇaaññāṇasutta

Linked Discourses 33.5 – Saṁyutta Nikāya 33.5

1. With Vacchagotta – 1. Vacchagottavagga

SN 33.5 Not Knowing Consciousness – Viññāṇaaññāṇasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Then the wanderer Vacchagotta said to the Buddha:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca:

“What is the cause, Master Gotama, what is the reason why these various misconceptions arise in the world? …”

“ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti?

“Vaccha, it is because of not knowing consciousness, its origin, its cessation, and the practice that leads to its cessation …”

“Viññāṇe kho, vaccha, aññāṇā, viññāṇasamudaye aññāṇā, viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā;

evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vāti.

Ayaṁ kho, vaccha, hetu, ayaṁ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti—

sassato lokoti vā, asassato lokoti vā …pe…

neva hoti na na hoti tathāgato paraṁ maraṇāti vā”ti.