SN 22.74 Origin – Samudayasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.74 Origin – Samudayasutta

Linked Discourses 22.74 – Saṁyutta Nikāya 22.74

8. Itchy – 8. Khajjanīyavagga

SN 22.74 Origin – Samudayasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, an uneducated ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,

“Assutavā, bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

feeling,

Vedanāya …

perception,

saññāya …

saṅkhāra,

saṅkhārānaṁ …

and consciousness.

viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

An educated noble disciple does truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,

Sutavā ca kho, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.

feeling,

Vedanāya …

perception,

saññāya …

saṅkhāra,

saṅkhārānaṁ …

and consciousness.”

viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.