SN 22.73 Gratification – Assādasutta

<< Click to Display Table of Contents >>

Navigation:  SN 22-34 The Group of Connected Discourses Beginning With the Aggregates – Khandhavaggasaṁyutta > SN 22 Connected Discourses on the Aggregates – Khandhasaṁyutta >

SN 22.73 Gratification – Assādasutta

Linked Discourses 22.73 – Saṁyutta Nikāya 22.73

8. Itchy – 8. Khajjanīyavagga

SN 22.73 Gratification – Assādasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, an uneducated ordinary person doesn’t truly understand the gratification, the drawback, and the escape when it comes to form,

“Assutavā, bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

feeling,

Vedanāya …

perception,

saññāya …

saṅkhāra,

saṅkhārānaṁ …

and consciousness.

viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

An educated noble disciple does truly understand the gratification, the drawback, and the escape when it comes to form,

Sutavā ca kho, bhikkhave, ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.

feeling,

Vedanāya …

perception,

saññāya …

saṅkhāra,

saṅkhārānaṁ …

and consciousness.”

viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.