SN 16.5 Old Age – Jiṇṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 16 Connected Discourses with Kassapa – Kassapasaṁyutta >

SN 16.5 Old Age – Jiṇṇasutta

Linked Discourses 16.5 – Saṁyutta Nikāya 16.5

1. Kassapa – 1. Kassapavagga

SN 16.5 Old Age – Jiṇṇasutta

 

So I have heard.

Evaṁ me sutaṁ …

Near Rājagaha, in the Bamboo Grove.

rājagahe veḷuvane.

Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:

“You’re old now, Kassapa. Those worn-out hempen rag robes must be a burden for you.

“jiṇṇosi dāni tvaṁ, kassapa, garukāni ca te imāni sāṇāni paṁsukūlāni nibbasanāni.

So Kassapa, you should wear clothes given by householders, accept invitations for the meal, and stay in my presence.”

Tasmātiha tvaṁ, kassapa, gahapatāni ceva cīvarāni dhārehi, nimantanāni ca bhuñjāhi, mama ca santike viharāhī”ti.

“For a long time, sir, I’ve lived in the wilderness, eaten only almsfood, worn rag robes, and owned just three robes; and I’ve praised these things. I’ve been one of few wishes, content, secluded, aloof, and energetic; and I’ve praised these things.”

“Ahaṁ kho, bhante, dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva piṇḍapātikattassa ca vaṇṇavādī, paṁsukūliko ceva paṁsukūlikattassa ca vaṇṇavādī, tecīvariko ceva tecīvarikattassa ca vaṇṇavādī, appiccho ceva appicchatāya ca vaṇṇavādī, santuṭṭho ceva santuṭṭhiyā ca vaṇṇavādī, pavivitto ceva pavivekassa ca vaṇṇavādī, asaṁsaṭṭho ceva asaṁsaggassa ca vaṇṇavādī, āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.

“But seeing what benefit, Kassapa, have you long practiced these things?”

“Kiṁ pana tvaṁ, kassapa, atthavasaṁ sampassamāno dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe…

paṁsukūliko ceva …

tecīvariko ceva …

appiccho ceva …

santuṭṭho ceva …

pavivitto ceva …

asaṁsaṭṭho ceva …

āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti?

“Sir, seeing two benefits I have long practiced these things.

“Dve khvāhaṁ, bhante, atthavase sampassamāno dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe…

paṁsukūliko ceva …

tecīvariko ceva …

appiccho ceva …

santuṭṭho ceva …

pavivitto ceva …

asaṁsaṭṭho ceva …

āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī.

I see a happy life for myself in the present. And I have compassion for future generations, thinking:

Attano ca diṭṭhadhammasukhavihāraṁ sampassamāno, pacchimañca janataṁ anukampamāno:

‘Hopefully those who come after might follow my example.’

‘appeva nāma pacchimā janatā diṭṭhānugatiṁ āpajjeyyuṁ.

For they may think: ‘It seems that the awakened disciples of the Buddha for a long time lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes; and they praised these things. They were of few wishes, content, secluded, aloof, and energetic; and they praised these things.’

Ye kira te ahesuṁ buddhānubuddhasāvakā te dīgharattaṁ āraññikā ceva ahesuṁ āraññikattassa ca vaṇṇavādino …pe…

piṇḍapātikā ceva ahesuṁ …pe…

paṁsukūlikā ceva ahesuṁ …

tecīvarikā ceva ahesuṁ …

appicchā ceva ahesuṁ …

santuṭṭhā ceva ahesuṁ …

pavivittā ceva ahesuṁ …

asaṁsaṭṭhā ceva ahesuṁ …

āraddhavīriyā ceva ahesuṁ vīriyārambhassa ca vaṇṇavādino’ti.

They’ll practice accordingly, which will be for their lasting welfare and happiness.

Te tathattāya paṭipajjissanti, tesaṁ taṁ bhavissati dīgharattaṁ hitāya sukhāya.

Seeing these two benefits I have long practiced these things.”

Ime khvāhaṁ, bhante, dve atthavase sampassamāno dīgharattaṁ āraññiko ceva āraññikattassa ca vaṇṇavādī, piṇḍapātiko ceva …pe…

paṁsukūliko ceva …

tecīvariko ceva …

appiccho ceva …

santuṭṭho ceva …

pavivitto ceva …

asaṁsaṭṭho ceva …

āraddhavīriyo ceva vīriyārambhassa ca vaṇṇavādī”ti.

“Good, good, Kassapa!

“Sādhu sādhu, kassapa.

You’re acting for the welfare and happiness of the people, out of compassion for the world, for the benefit, welfare, and happiness of gods and humans.

Bahujanahitāya kira tvaṁ, kassapa, paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ.

So Kassapa, wear worn-out hempen rag robes, walk for alms, and stay in the wilderness.”

Tasmātiha tvaṁ, kassapa, sāṇāni ceva paṁsukūlāni dhārehi nibbasanāni, piṇḍāya ca carāhi, araññe ca viharāhī”ti.