SN 15.3 Tears – Assusutta

<< Click to Display Table of Contents >>

Navigation:  SN 12-21 The Group of Connected Discourses Beginning With Causation – Nidānavaggasaṁyutta > SN 15 Connected Discourses on the Unknowable Beginning – Anamataggasaṁyutta >

SN 15.3 Tears – Assusutta

Linked Discourses 15.3 – Saṁyutta Nikāya 15.3

Chapter One – 1. Paṭhamavagga

SN 15.3 Tears – Assusutta

 

At Sāvatthī.

Sāvatthiyaṁ viharati.

Bhikkhū, transmigration has no known beginning.

“Anamataggoyaṁ, bhikkhave, saṁsāro.

No first point is found of sentient beings roaming and transmigrating, hindered by ignorance and fettered by craving.

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

What do you think? Which is more: the flow of tears you’ve shed while roaming and transmigrating for such a very long time—weeping and wailing from being united with the unloved and separated from the loved—or the water in the four oceans?”

Taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, yaṁ vā catūsu mahāsamuddesu udakan”ti?

“As we understand the Buddha’s teaching, the flow of tears we’ve shed while roaming and transmigrating is more than the water in the four oceans.”

“Yathā kho mayaṁ, bhante, bhagavatā dhammaṁ desitaṁ ājānāma, etadeva, bhante, bahutaraṁ yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakan”ti.

“Good, good, bhikkhū! It’s good that you understand my teaching like this.

“Sādhu sādhu, bhikkhave, sādhu kho me tumhe, bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha.

The flow of tears you’ve shed while roaming and transmigrating is indeed more than the water in the four oceans.

Etadeva, bhikkhave, bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

For a long time you’ve undergone the death of a mother …

Dīgharattaṁ vo, bhikkhave, mātumaraṇaṁ paccanubhūtaṁ;

tesaṁ vo mātumaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

father …

Dīgharattaṁ vo, bhikkhave, pitumaraṇaṁ paccanubhūtaṁ …pe…

brother …

bhātumaraṇaṁ paccanubhūtaṁ …

sister …

bhaginimaraṇaṁ paccanubhūtaṁ …

son …

puttamaraṇaṁ paccanubhūtaṁ …

daughter …

dhītumaraṇaṁ paccanubhūtaṁ …

loss of relatives …

ñātibyasanaṁ paccanubhūtaṁ …

loss of wealth …

bhogabyasanaṁ paccanubhūtaṁ.

or loss through illness. From being united with the unloved and separated from the loved, the flow of tears you’ve shed while roaming and transmigrating is indeed more than the water in the four oceans.

Dīgharattaṁ vo, bhikkhave, rogabyasanaṁ paccanubhūtaṁ, tesaṁ vo rogabyasanaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

Why is that?

Taṁ kissa hetu?

Transmigration has no known beginning. …

Anamataggoyaṁ, bhikkhave, saṁsāro …pe…

This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.”

yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun”ti.