SN 8.10 With Moggallāna – Moggallānasutta

<< Click to Display Table of Contents >>

Navigation:  SN 1–11 The Group of Connected Discourses With Verses – Sagāthāvaggasaṁyutta > SN 8 Connected Discourses With Vaṅgīsa – Vaṅgīsasaṁyutta >

SN 8.10 With Moggallāna – Moggallānasutta

Linked Discourses 8.10 – Saṁyutta Nikāya 8.10

1. With Vaṅgīsa – 1. Vaṅgīsavagga

SN 8.10 With Moggallāna – Moggallānasutta

 

At one time the Buddha was staying on the slopes of Isigili at the Black Rock, together with a large Saṅgha of around five hundred bhikkhū, all of whom were perfected ones.

Ekaṁ samayaṁ bhagavā rājagahe viharati isigilipasse kāḷasilāyaṁ mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sabbeheva arahantehi.

Thereupon, with his mind, Venerable Mahāmoggallāna checked to see whose mind was liberated and free of attachments.

Tesaṁ sudaṁ āyasmā mahāmoggallāno cetasā cittaṁ samannesati vippamuttaṁ nirupadhiṁ.

Then Venerable Vaṅgīsa thought,

Atha kho āyasmato vaṅgīsassa etadahosi:

“The Buddha is staying on the slopes of Isigili … with five hundred perfected ones.

“ayaṁ kho bhagavā rājagahe viharati isigilipasse kāḷasilāyaṁ mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sabbeheva arahantehi.

Mahāmoggallāna is checking to see whose mind is liberated and free of attachments.

Tesaṁ sudaṁ āyasmā mahāmoggallāno cetasā cittaṁ samannesati vippamuttaṁ nirupadhiṁ.

Why don’t I extoll him in the Buddha’s presence with fitting verses?”

Yannūnāhaṁ āyasmantaṁ mahāmoggallānaṁ bhagavato sammukhā sāruppāhi gāthāhi abhitthaveyyan”ti.

Then Venerable Vaṅgīsa got up from his seat, arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said,

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:

“I feel inspired to speak, Blessed One! I feel inspired to speak, Holy One!”

“paṭibhāti maṁ, bhagavā, paṭibhāti maṁ, sugatā”ti.

“Then speak as you feel inspired,” said the Buddha.

“Paṭibhātu taṁ, vaṅgīsā”ti bhagavā avoca.

Then Vaṅgīsa extolled Mahāmoggallāna in his presence with fitting verses:

Atha kho āyasmā vaṅgīso āyasmantaṁ mahāmoggallānaṁ bhagavato sammukhā sāruppāhi gāthāhi abhitthavi:

“As the sage, who has gone beyond suffering,

“Nagassa passe āsīnaṁ,

sits upon the mountain slope,

muniṁ dukkhassa pāraguṁ;

he is revered by disciples with the three knowledges,

Sāvakā payirupāsanti,

conquerors of death.

tevijjā maccuhāyino.

Moggallāna, of great psychic power,

Te cetasā anupariyeti,

comprehends with his mind,

Moggallāno mahiddhiko;

scrutinizing their minds,

Cittaṁ nesaṁ samannesaṁ,

liberated, free of attachments.

Vippamuttaṁ nirūpadhiṁ.

So they revere Gotama,

Evaṁ sabbaṅgasampannaṁ,

the sage gone beyond suffering,

Muniṁ dukkhassa pāraguṁ;

who is endowed with all path factors,

Anekākārasampannaṁ,

and with a multitude of attributes.”

Payirupāsanti gotaman”ti.