MN 123 Incredible and Amazing – Acchariyaabbhutasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 123 Incredible and Amazing – Acchariyaabbhutasutta

Medium Discourses Collection 123 – Majjhima Nikāya 123

MN 123 Incredible and Amazing – Acchariyaabbhutasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

2.1

Then after the meal, on return from almsround, several senior bhikkhū sat together in the assembly hall and this discussion came up among them:

Atha kho sambahulānaṁ bhikkhūnaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:

2.2

“It’s incredible, reverends, it’s amazing, the power and might of a Realized One!

“acchariyaṁ, āvuso, abbhutaṁ, āvuso. Tathāgatassa mahiddhikatā mahānubhāvatā,

2.3

For he is able to know the Buddhas of the past who have become completely extinguished, cut off proliferation, cut off the track, finished off the cycle, and transcended suffering.

yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati:

2.4

He knows the caste they were born in, and also their names, clans, conduct, teaching, wisdom, meditation, and freedom.”

‘evaṁjaccā te bhagavanto ahesuṁ’ itipi, ‘evaṁnāmā te bhagavanto ahesuṁ’ itipi, ‘evaṅgottā te bhagavanto ahesuṁ’ itipi, ‘evaṁsīlā te bhagavanto ahesuṁ’ itipi, ‘evaṁdhammā te bhagavanto ahesuṁ’ itipi, ‘evaṁpaññā te bhagavanto ahesuṁ’ itipi, ‘evaṁvihārī te bhagavanto ahesuṁ’ itipi, ‘evaṁvimuttā te bhagavanto ahesuṁ’ itipī”ti.

2.5

When they said this, Venerable Ānanda said,

Evaṁ vutte, āyasmā ānando te bhikkhū etadavoca:

2.6

“The Realized Ones are incredible, reverends, and they have incredible qualities.

“acchariyā ceva, āvuso, tathāgatā acchariyadhammasamannāgatā ca;

2.7

They’re amazing, and they have amazing qualities.”

abbhutā ceva, āvuso, tathāgatā abbhutadhammasamannāgatā cā”ti.

2.8

But this conversation among those bhikkhū was left unfinished.

Ayañca hidaṁ tesaṁ bhikkhūnaṁ antarākathā vippakatā hoti.

2.9

Then in the late afternoon, the Buddha came out of retreat, went to the assembly hall, sat down on the seat spread out,

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.

2.10

and addressed the bhikkhū:

Nisajja kho bhagavā bhikkhū āmantesi:

2.11

Bhikkhū, what were you sitting talking about just now? What conversation was left unfinished?”

“kāya nuttha, bhikkhave, etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā”ti?

2.12

So the bhikkhū told him what they had been talking about. The Buddha said,

“Idha, bhante, amhākaṁ pacchābhattaṁ piṇḍapātapaṭikkantānaṁ upaṭṭhānasālāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarākathā udapādi:

2.13

‘acchariyaṁ, āvuso, abbhutaṁ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati—

2.14

evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā … evaṅgottā … evaṁsīlā … evaṁdhammā … evaṁpaññā … evaṁvihārī … evaṁvimuttā te bhagavanto ahesuṁ itipī’ti. Evaṁ vutte, bhante, āyasmā ānando amhe etadavoca:

2.15

‘acchariyā ceva, āvuso, tathāgatā acchariyadhammasamannāgatā ca;

2.16

abbhutā ceva, āvuso, tathāgatā abbhutadhammasamannāgatā cā’ti.

2.17

Ayaṁ kho no, bhante, antarākathā vippakatā; atha bhagavā anuppatto”ti.

2.18

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi:

2.19

“Well then, Ānanda, say some more about the incredible and amazing qualities of the Realized One.”

“tasmātiha taṁ, ānanda, bhiyyoso mattāya paṭibhantu tathāgatassa acchariyā abbhutadhammā”ti.

3.1

“Sir, I have heard and learned this in the presence of the Buddha:

“Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

3.2

‘Mindful and aware, the being intent on awakening was reborn in the host of Joyful Gods.’

‘sato sampajāno, ānanda, bodhisatto tusitaṁ kāyaṁ upapajjī’ti.

3.3

This I remember as an incredible quality of the Buddha.

Yampi, bhante, sato sampajāno bodhisatto tusitaṁ kāyaṁ upapajji idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

4.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

4.2

‘Mindful and aware, the being intent on awakening remained in the host of Joyful Gods.’

‘sato sampajāno, ānanda, bodhisatto tusite kāye aṭṭhāsī’ti.

4.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante, sato sampajāno bodhisatto tusite kāye aṭṭhāsi idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

5.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

5.2

‘For the whole of that life, the being intent on awakening remained in the host of Joyful Gods.’

‘yāvatāyukaṁ, ānanda, bodhisatto tusite kāye aṭṭhāsī’ti.

5.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante, yāvatāyukaṁ bodhisatto tusite kāye aṭṭhāsi idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

6.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

6.2

‘Mindful and aware, the being intent on awakening passed away from the host of Joyful Gods and was conceived in his mother’s womb.’

‘sato sampajāno, ānanda, bodhisatto tusitā, kāyā cavitvā mātukucchiṁ okkamī’ti.

6.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante, sato sampajāno bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkami idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

7.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

7.2

‘When the being intent on awakening passes away from the host of Joyful Gods, he is conceived in his mother’s womb.

‘yadā, ānanda, bodhisatto tusitā kāyā cavitvā mātukucchiṁ okkamati,

7.3

And then—in this world with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—an immeasurable, magnificent light appears, surpassing the glory of the gods.

atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ.

7.4

Even in the boundless desolation of interstellar space—so utterly dark that even the light of the moon and the sun, so mighty and powerful, makes no impression—an immeasurable, magnificent light appears, surpassing the glory of the gods.

Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā, yatthapime candimasūriyā evaṁmahiddhikā evaṁmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ.

7.5

And even the sentient beings reborn there recognize each other by that light: “So, it seems other sentient beings have been reborn here!”

Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti—aññepi kira, bho, santi sattā idhūpapannāti.

7.6

And this galaxy shakes and rocks and trembles. And an immeasurable, magnificent light appears in the world, surpassing the glory of the gods.’

Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvan’ti.

7.7

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

8.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

8.2

‘When the being intent on awakening is conceived in his mother’s belly, four deities approach to guard the four quarters, so that no human or non-human or anyone at all shall harm the being intent on awakening or his mother.’

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, cattāro devaputtā catuddisaṁ ārakkhāya upagacchanti—mā naṁ bodhisattaṁ vā bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesī’ti.

8.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

9.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

9.2

‘When the being intent on awakening is conceived in his mother’s belly, she becomes naturally ethical. She refrains from killing living creatures, stealing, sexual misconduct, lying, and alcoholic drinks that cause negligence.’

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, pakatiyā sīlavatī bodhisattamātā hoti viratā pāṇātipātā viratā adinnādānā viratā kāmesumicchācārā viratā musāvādā viratā surāmerayamajjapamādaṭṭhānā’ti.

9.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

10.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

10.2

‘When the being intent on awakening is conceived in his mother’s belly, she no longer feels sexual desire for men, and she cannot be violated by a man of lustful intent.’

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu purisesu mānasaṁ uppajjati kāmaguṇūpasaṁhitaṁ, anatikkamanīyā ca bodhisattamātā hoti kenaci purisena rattacittenā’ti.

10.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

11.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

11.2

‘When the being intent on awakening is conceived in his mother’s belly, she obtains the five kinds of sensual stimulation and amuses herself, supplied and provided with them.’

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, lābhinī bodhisattamātā hoti pañcannaṁ kāmaguṇānaṁ. Sā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāretī’ti.

11.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

12.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

12.2

‘When the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.

‘yadā, ānanda, bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati; sukhinī bodhisattamātā hoti akilantakāyā; bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyaṁ.

12.3

Suppose there was a beryl gem that was naturally beautiful, eight-faceted, well-worked. And it was strung with a thread of blue, yellow, red, white, or golden brown.

Seyyathāpi, ānanda, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā.

12.4

And someone with good eyesight were to take it in their hand and examine it: “This beryl gem is naturally beautiful, eight-faceted, well-worked. And it’s strung with a thread of blue, yellow, red, white, or golden brown.”

Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya—ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato, tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vāti.

12.5

In the same way, when the being intent on awakening is conceived in his mother’s belly, no afflictions beset her. She’s happy and free of bodily fatigue. And she sees the being intent on awakening in her womb, complete with all his various parts, not deficient in any faculty.’

Evameva kho, ānanda, yadā bodhisatto mātukucchiṁ okkanto hoti, na bodhisattamātu kocideva ābādho uppajjati; sukhinī bodhisattamātā hoti akilantakāyā; bodhisattañca bodhisattamātā tirokucchigataṁ passati sabbaṅgapaccaṅgaṁ ahīnindriyan’ti.

12.6

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

13.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

13.2

‘Seven days after the being intent on awakening is born, his mother passes away and is reborn in the host of Joyful Gods.’

‘sattāhajāte, ānanda, bodhisatte bodhisattamātā kālaṁ karoti, tusitaṁ kāyaṁ upapajjatī’ti.

13.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

14.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

14.2

‘Other women carry the infant in the womb for nine or ten months before giving birth. Not so the mother of the being intent on awakening. She gives birth after exactly ten months.’

‘yathā kho panānanda, aññā itthikā nava vā dasa vā māse gabbhaṁ kucchinā pariharitvā vijāyanti, na hevaṁ bodhisattaṁ bodhisattamātā vijāyati. Daseva māsāni bodhisattaṁ bodhisattamātā kucchinā pariharitvā vijāyatī’ti.

14.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

15.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

15.2

‘Other women give birth while sitting or lying down. Not so the mother of the being intent on awakening. She only gives birth standing up.’

‘yathā kho panānanda, aññā itthikā nisinnā vā nipannā vā vijāyanti, na hevaṁ bodhisattaṁ bodhisattamātā vijāyati. Ṭhitāva bodhisattaṁ bodhisattamātā vijāyatī’ti.

15.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

16.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

16.2

‘When the being intent on awakening emerges from his mother’s womb, gods receive him first, then humans.’

‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, devā naṁ paṭhamaṁ paṭiggaṇhanti pacchā manussā’ti.

16.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

17.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

17.2

‘When the being intent on awakening emerges from his mother’s womb, before he reaches the ground, four deities receive him and place him before his mother, saying: “Rejoice, O Queen! An illustrious son is born to you.”’

‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, appattova bodhisatto pathaviṁ hoti, cattāro naṁ devaputtā paṭiggahetvā mātu purato ṭhapenti—attamanā, devi, hohi; mahesakkho te putto uppanno’ti.

17.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

18.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

18.2

‘When the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean.

‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado.

18.3

Suppose a jewel-treasure was placed on a cloth from Kāsī. The jewel would not soil the cloth, nor would the cloth soil the jewel.

Seyyathāpi, ānanda, maṇiratanaṁ kāsike vatthe nikkhittaṁ neva maṇiratanaṁ kāsikaṁ vatthaṁ makkheti nāpi kāsikaṁ vatthaṁ maṇiratanaṁ makkheti.

18.4

Why is that?

Taṁ kissa hetu?

18.5

Because of the cleanliness of them both.

Ubhinnaṁ suddhattā.

18.6

In the same way, when the being intent on awakening emerges from his mother’s womb, he emerges already clean, unsoiled by waters, mucus, blood, or any other kind of impurity, pure and clean.’

Evameva kho, ānanda, yadā bodhisatto mātukucchimhā nikkhamati, visadova nikkhamati amakkhito udena amakkhito semhena amakkhito ruhirena amakkhito kenaci asucinā suddho visado’ti.

18.7

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

19.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

19.2

‘When the being intent on awakening emerges from his mother’s womb, two streams of water appear in the sky, one cool, one warm, for bathing the being intent on awakening and his mother.’

‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, dve udakassa dhārā antalikkhā pātubhavanti—ekā sītassa, ekā uṇhassa; yena bodhisattassa udakakiccaṁ karonti mātu cā’ti.

19.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

20.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

20.2

‘As soon as he’s born, the being intent on awakening stands firm with his own feet on the ground. Facing north, he takes seven strides with a white parasol held above him, surveys all quarters, and makes this dramatic proclamation: “I am the foremost in the world! I am the eldest in the world! I am the first in the world! This is my last rebirth. Now there are no more future lives.”’

‘sampatijāto, ānanda, bodhisatto samehi pādehi pathaviyaṁ patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne, sabbā ca disā viloketi, āsabhiñca vācaṁ bhāsati—aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa. Ayamantimā jāti, natthi dāni punabbhavo’ti.

20.3

This too I remember as an incredible quality of the Buddha.

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremi.

21.1

I have learned this in the presence of the Buddha:

Sammukhā metaṁ, bhante, bhagavato sutaṁ, sammukhā paṭiggahitaṁ:

21.2

‘When the being intent on awakening emerges from his mother’s womb, then—in this world with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans—an immeasurable, magnificent light appears, surpassing the glory of the gods.

‘yadā, ānanda, bodhisatto mātukucchimhā nikkhamati, atha sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ.

21.3

Even in the boundless desolation of interstellar space—so utterly dark that even the light of the moon and the sun, so mighty and powerful, makes no impression—an immeasurable, magnificent light appears, surpassing the glory of the gods.

Yāpi tā lokantarikā aghā asaṁvutā andhakārā andhakāratimisā yatthapime candimasūriyā evaṁmahiddhikā evaṁmahānubhāvā ābhāya nānubhonti tatthapi appamāṇo uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvaṁ.

21.4

And the sentient beings reborn there recognize each other by that light: “So, it seems other sentient beings have been reborn here!”

Yepi tattha sattā upapannā tepi tenobhāsena aññamaññaṁ sañjānanti—aññepi kira, bho, santi sattā idhūpapannāti.

21.5

And this galaxy shakes and rocks and trembles. And an immeasurable, magnificent light appears in the world, surpassing the glory of the gods.’

Ayañca dasasahassī lokadhātu saṅkampati sampakampati sampavedhati, appamāṇo ca uḷāro obhāso loke pātubhavati atikkammeva devānaṁ devānubhāvan’ti.

21.6

This too I remember as an incredible and amazing quality of the Buddha.”

Yampi, bhante …pe… idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremī”ti.

22.1

“Well then, Ānanda, you should also remember this as an incredible and amazing quality of the Realized One.

“Tasmātiha tvaṁ, ānanda, idampi tathāgatassa acchariyaṁ abbhutadhammaṁ dhārehi.

22.2

It’s that the Realized One knows feelings as they arise, as they remain, and as they go away.

Idhānanda, tathāgatassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti;

22.3

He knows perceptions as they arise, as they remain, and as they go away.

viditā saññā uppajjanti …pe…

22.4

He knows thoughts as they arise, as they remain, and as they go away.

viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti.

22.5

This too you should remember as an incredible and amazing quality of the Realized One.”

Idampi kho tvaṁ, ānanda, tathāgatassa acchariyaṁ abbhutadhammaṁ dhārehī”ti.

23.1

“Sir, the Buddha knows feelings as they arise, as they remain, and as they go away.

“Yampi, bhante, bhagavato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti;

23.2

He knows perceptions as they arise, as they remain, and as they go away.

viditā saññā …

23.3

He knows thoughts as they arise, as they remain, and as they go away.

viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṁ gacchanti.

23.4

This too I remember as an incredible and amazing quality of the Buddha.”

Idampāhaṁ, bhante, bhagavato acchariyaṁ abbhutadhammaṁ dhāremī”ti.

23.5

That’s what Ānanda said,

Idamavoca āyasmā ānando.

23.6

and the teacher approved.

Samanuñño satthā ahosi;

23.7

Satisfied, those bhikkhū were happy with what Venerable Ānanda said.

attamanā ca te bhikkhū āyasmato ānandassa bhāsitaṁ abhinandunti.

23.8

Acchariyaabbhutasuttaṁ niṭṭhitaṁ tatiyaṁ.