MN 61 Advice to Rāhula at Ambalaṭṭhika – Ambalaṭṭhikarāhulovādasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 61 Advice to Rāhula at Ambalaṭṭhika – Ambalaṭṭhikarāhulovādasutta

Medium Discourses Collection 61 – Majjhima Nikāya 61

MN 61 Advice to Rāhula at Ambalaṭṭhika – Ambalaṭṭhikarāhulovādasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying near Rājagaha, in the Bamboo Grove, the squirrels’ feeding ground.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

2.1

Now at that time Venerable Rāhula was staying at Ambalaṭṭhikā.

Tena kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṁ viharati.

2.2

Then in the late afternoon, the Buddha came out of retreat and went to Ambalaṭṭhika to see Venerable Rāhula.

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami.

2.3

Rāhula saw the Buddha coming off in the distance.

Addasā kho āyasmā rāhulo bhagavantaṁ dūratova āgacchantaṁ.

2.4

He spread out a seat and placed water for washing the feet.

Disvāna āsanaṁ paññāpesi, udakañca pādānaṁ.

2.5

The Buddha sat on the seat spread out,

Nisīdi bhagavā paññatte āsane.

2.6

and washed his feet.

Nisajja pāde pakkhālesi.

2.7

Rāhula bowed to the Buddha and sat down to one side.

Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

3.1

Then the Buddha, leaving a little water in the pot, addressed Rāhula,

Atha kho bhagavā parittaṁ udakāvasesaṁ udakādhāne ṭhapetvā āyasmantaṁ rāhulaṁ āmantesi:

3.2

“Rāhula, do you see this little bit of water left in the pot?”

“passasi no tvaṁ, rāhula, imaṁ parittaṁ udakāvasesaṁ udakādhāne ṭhapitan”ti?

3.3

“Yes, sir.”

“Evaṁ, bhante”.

3.4

“That’s how little of the ascetic’s nature is left in those who are not ashamed to tell a deliberate lie.”

“Evaṁ parittakaṁ kho, rāhula, tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjā”ti.

4.1

Then the Buddha, tossing away what little water was left in the pot, said to Rāhula,

Atha kho bhagavā parittaṁ udakāvasesaṁ chaḍḍetvā āyasmantaṁ rāhulaṁ āmantesi:

4.2

“Do you see this little bit of water that was tossed away?”

“passasi no tvaṁ, rāhula, parittaṁ udakāvasesaṁ chaḍḍitan”ti?

4.3

“Yes, sir.”

“Evaṁ, bhante”.

4.4

“That’s how the ascetic’s nature is tossed away in those who are not ashamed to tell a deliberate lie.”

“Evaṁ chaḍḍitaṁ kho, rāhula, tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjā”ti.

5.1

Then the Buddha, turning the pot upside down, said to Rāhula,

Atha kho bhagavā taṁ udakādhānaṁ nikkujjitvā āyasmantaṁ rāhulaṁ āmantesi:

5.2

“Do you see how this pot is turned upside down?”

“passasi no tvaṁ, rāhula, imaṁ udakādhānaṁ nikkujjitan”ti?

5.3

“Yes, sir.”

“Evaṁ, bhante”.

5.4

“That’s how the ascetic’s nature is turned upside down in those who are not ashamed to tell a deliberate lie.”

“Evaṁ nikkujjitaṁ kho, rāhula, tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjā”ti.

6.1

Then the Buddha, turning the pot right side up, said to Rāhula,

Atha kho bhagavā taṁ udakādhānaṁ ukkujjitvā āyasmantaṁ rāhulaṁ āmantesi:

6.2

“Do you see how this pot is vacant and hollow?”

“passasi no tvaṁ, rāhula, imaṁ udakādhānaṁ rittaṁ tucchan”ti?

6.3

“Yes, sir.”

“Evaṁ, bhante”.

6.4

“That’s how vacant and hollow the ascetic’s nature is in those who are not ashamed to tell a deliberate lie.

“Evaṁ rittaṁ tucchaṁ kho, rāhula, tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjāti.

7.1

Suppose there was a royal bull elephant with tusks like chariot-poles, able to draw a heavy load, pedigree and battle-hardened. In battle it uses its fore-feet and hind-feet, its fore-quarters and hind-quarters, its head, ears, tusks, and tail, but it still protects its trunk.

Seyyathāpi, rāhula, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti, purimenapi kāyena kammaṁ karoti, pacchimenapi kāyena kammaṁ karoti, sīsenapi kammaṁ karoti, kaṇṇehipi kammaṁ karoti, dantehipi kammaṁ karoti, naṅguṭṭhenapi kammaṁ karoti; rakkhateva soṇḍaṁ.

7.2

So its rider thinks:

Tattha hatthārohassa evaṁ hoti:

7.3

‘This royal bull elephant still protects its trunk.

‘ayaṁ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti …pe… naṅguṭṭhenapi kammaṁ karoti; rakkhateva soṇḍaṁ.

7.4

It has not yet given its life.’

Apariccattaṁ kho rañño nāgassa jīvitan’ti.

7.5

But when that royal bull elephant … in battle uses its fore-feet and hind-feet, its fore-quarters and hind-quarters, its head, ears, tusks, and tail, and its trunk, its rider thinks:

Yato kho, rāhula, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti …pe… naṅguṭṭhenapi kammaṁ karoti, soṇḍāyapi kammaṁ karoti, tattha hatthārohassa evaṁ hoti:

7.6

‘This royal bull elephant … in battle uses its fore-feet and hind-feet, its fore-quarters and hind-quarters, its head, ears, tusks, and tail, and its trunk.

‘ayaṁ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti, purimenapi kāyena kammaṁ karoti, pacchimenapi kāyena kammaṁ karoti, sīsenapi kammaṁ karoti, kaṇṇehipi kammaṁ karoti, dantehipi kammaṁ karoti, naṅguṭṭhenapi kammaṁ karoti, soṇḍāyapi kammaṁ karoti.

7.7

It has given its life.

Pariccattaṁ kho rañño nāgassa jīvitaṁ.

7.8

Now there is nothing that royal bull elephant would not do.’

Natthi dāni kiñci rañño nāgassa akaraṇīyan’ti.

7.9

In the same way, when someone is not ashamed to tell a deliberate lie, there is no bad deed they would not do, I say.

Evameva kho, rāhula, yassa kassaci sampajānamusāvāde natthi lajjā, nāhaṁ tassa kiñci pāpaṁ akaraṇīyanti vadāmi.

7.10

So you should train like this: ‘I will not tell a lie, even for a joke.’

Tasmātiha te, rāhula, ‘hassāpi na musā bhaṇissāmī’ti—

7.11

evañhi te, rāhula, sikkhitabbaṁ.

8.1

What do you think, Rāhula?

Taṁ kiṁ maññasi, rāhula,

8.2

What is the purpose of a mirror?”

kimatthiyo ādāso”ti?

8.3

“It’s for checking your reflection, sir.”

“Paccavekkhaṇattho, bhante”ti.

8.4

“In the same way, deeds of body, speech, and mind should be done only after repeated checking.

“Evameva kho, rāhula, paccavekkhitvā paccavekkhitvā kāyena kammaṁ kattabbaṁ, paccavekkhitvā paccavekkhitvā vācāya kammaṁ kattabbaṁ, paccavekkhitvā paccavekkhitvā manasā kammaṁ kattabbaṁ.

9.1

When you want to act with the body, you should check on that same deed:

Yadeva tvaṁ, rāhula, kāyena kammaṁ kattukāmo ahosi, tadeva te kāyakammaṁ paccavekkhitabbaṁ:

9.2

‘Does this act with the body that I want to do lead to hurting myself, hurting others, or hurting both?

‘yannu kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

9.3

Is it unskillful, with suffering as its outcome and result?’

akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti?

9.4

If, while checking in this way, you know:

Sace tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

9.5

‘This act with the body that I want to do leads to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

9.6

It’s unskillful, with suffering as its outcome and result.’ To the best of your ability, Rāhula, you should not do such a deed.

akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, kāyena kammaṁ sasakkaṁ na karaṇīyaṁ.

9.7

But if, while checking in this way, you know:

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

9.8

‘This act with the body that I want to do doesn’t lead to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ nevattabyābādhāyapi saṁvatteyya, na parabyābādhāyapi saṁvatteyya, na ubhayabyābādhāyapi saṁvatteyya—

9.9

It’s skillful, with happiness as its outcome and result.’ Then, Rāhula, you should do such a deed.

kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan’ti, evarūpaṁ te, rāhula, kāyena kammaṁ karaṇīyaṁ.

10.1

While you are acting with the body, you should check on that same act:

Karontenapi te, rāhula, kāyena kammaṁ tadeva te kāyakammaṁ paccavekkhitabbaṁ:

10.2

‘Does this act with the body that I am doing lead to hurting myself, hurting others, or hurting both?

‘yannu kho ahaṁ idaṁ kāyena kammaṁ karomi idaṁ me kāyakammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

10.3

Is it unskillful, with suffering as its outcome and result?’

akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti?

10.4

If, while checking in this way, you know:

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

10.5

‘This act with the body that I am doing leads to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi idaṁ me kāyakammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

10.6

It’s unskillful, with suffering as its outcome and result.’ Then, Rāhula, you should desist from such a deed.

akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti, paṭisaṁhareyyāsi tvaṁ, rāhula, evarūpaṁ kāyakammaṁ.

10.7

But if, while checking in this way, you know:

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

10.8

‘This act with the body that I am doing doesn’t lead to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi idaṁ me kāyakammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—

10.9

It’s skillful, with happiness as its outcome and result.’ Then, Rāhula, you should continue doing such a deed.

kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan’ti, anupadajjeyyāsi tvaṁ, rāhula, evarūpaṁ kāyakammaṁ.

11.1

After you have acted with the body, you should check on that same act:

Katvāpi te, rāhula, kāyena kammaṁ tadeva te kāyakammaṁ paccavekkhitabbaṁ:

11.2

‘Does this act with the body that I have done lead to hurting myself, hurting others, or hurting both?

‘yannu kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ idaṁ me kāyakammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

11.3

Is it unskillful, with suffering as its outcome and result?’

akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti?

11.4

If, while checking in this way, you know:

Sace kho tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

11.5

‘This act with the body that I have done leads to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ, idaṁ me kāyakammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

11.6

It’s unskillful, with suffering as its outcome and result.’ Then, Rāhula, you should confess, reveal, and clarify such a deed to the Teacher or a sensible spiritual companion.

akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, kāyakammaṁ satthari vā viññūsu vā sabrahmacārīsu desetabbaṁ, vivaritabbaṁ, uttānīkātabbaṁ;

11.7

And having revealed it you should restrain yourself in future.

desetvā vivaritvā uttānīkatvā āyatiṁ saṁvaraṁ āpajjitabbaṁ.

11.8

But if, while checking in this way, you know:

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

11.9

‘This act with the body that I have done doesn’t lead to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ idaṁ me kāyakammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—

11.10

It’s skillful, with happiness as its outcome and result.’ Then, Rāhula, you should live in rapture and joy because of this, training day and night in skillful qualities.

kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan’ti, teneva tvaṁ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

12.1

When you want to act with speech, you should check on that same deed:

“Yadeva tvaṁ, rāhula, vācāya kammaṁ kattukāmo ahosi, tadeva te vacīkammaṁ paccavekkhitabbaṁ:

12.2

‘Does this act of speech that I want to do lead to hurting myself, hurting others, or hurting both? …’ …

‘yannu kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

12.3

akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti?

12.4

Sace tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

12.5

‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

12.6

akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, vācāya kammaṁ sasakkaṁ na karaṇīyaṁ.

12.7

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

12.8

‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ nevattabyābādhāyapi saṁvatteyya, na parabyābādhāyapi saṁvatteyya—

12.9

kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan’ti, evarūpaṁ te, rāhula, vācāya kammaṁ karaṇīyaṁ.

13.1

Karontenapi te, rāhula, vācāya kammaṁ tadeva te vacīkammaṁ paccavekkhitabbaṁ:

13.2

‘yannu kho ahaṁ idaṁ vācāya kammaṁ karomi idaṁ me vacīkammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

13.3

akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti?

13.4

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

13.5

‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi idaṁ me vacīkammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

13.6

akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti, paṭisaṁhareyyāsi tvaṁ, rāhula, evarūpaṁ vacīkammaṁ.

13.7

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

13.8

‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi idaṁ me vacīkammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—

13.9

kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan’ti, anupadajjeyyāsi tvaṁ, rāhula, evarūpaṁ vacīkammaṁ.

14.1

Katvāpi te, rāhula, vācāya kammaṁ tadeva te vacīkammaṁ paccavekkhitabbaṁ:

14.2

‘yannu kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ idaṁ me vacīkammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

14.3

akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti?

14.4

If, while checking in this way, you know:

Sace kho tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

14.5

‘This act of speech that I have done leads to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ idaṁ me vacīkammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

14.6

It’s unskillful, with suffering as its outcome and result.’ Then, Rāhula, you should confess, reveal, and clarify such a deed to the Teacher or a sensible spiritual companion.

akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, vacīkammaṁ satthari vā viññūsu vā sabrahmacārīsu desetabbaṁ, vivaritabbaṁ, uttānīkattabbaṁ;

14.7

And having revealed it you should restrain yourself in future.

desetvā vivaritvā uttānīkatvā āyatiṁ saṁvaraṁ āpajjitabbaṁ.

14.8

But if, while checking in this way, you know:

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

14.9

‘This act of speech that I have done doesn’t lead to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ idaṁ me vacīkammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—

14.10

It’s skillful, with happiness as its outcome and result.’ Then, Rāhula, you should live in rapture and joy because of this, training day and night in skillful qualities.

kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan’ti, teneva tvaṁ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

15.1

When you want to act with the mind, you should check on that same deed:

Yadeva tvaṁ, rāhula, manasā kammaṁ kattukāmo ahosi, tadeva te manokammaṁ paccavekkhitabbaṁ:

15.2

‘Does this act of mind that I want to do lead to hurting myself, hurting others, or hurting both? …’ …

‘yannu kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

15.3

akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti?

15.4

Sace tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

15.5

‘yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—

15.6

akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, manasā kammaṁ sasakkaṁ na karaṇīyaṁ.

15.7

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

15.8

‘yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ nevattabyābādhāyapi saṁvatteyya, na parabyābādhāyapi saṁvatteyya, na ubhayabyābādhāyapi saṁvatteyya—

15.9

kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan’ti, evarūpaṁ te, rāhula, manasā kammaṁ karaṇīyaṁ.

16.1

Karontenapi te, rāhula, manasā kammaṁ tadeva te manokammaṁ paccavekkhitabbaṁ:

16.2

‘yannu kho ahaṁ idaṁ manasā kammaṁ karomi idaṁ me manokammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

16.3

akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti?

16.4

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

16.5

‘yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi idaṁ me manokammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

16.6

akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti, paṭisaṁhareyyāsi tvaṁ, rāhula, evarūpaṁ manokammaṁ.

16.7

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

16.8

‘yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi idaṁ me manokammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—

16.9

kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan’ti, anupadajjeyyāsi tvaṁ, rāhula, evarūpaṁ manokammaṁ.

17.1

Katvāpi te, rāhula, manasā kammaṁ tadeva te manokammaṁ paccavekkhitabbaṁ:

17.2

‘yannu kho ahaṁ idaṁ manasā kammaṁ akāsiṁ idaṁ me manokammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

17.3

akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti?

17.4

If, while checking in this way, you know:

Sace kho tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

17.5

‘This act of mind that I have done leads to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ idaṁ me manokammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—

17.6

It’s unskillful, with suffering as its outcome and result.’ Then, Rāhula, you should be horrified, repelled, and disgusted by that deed.

akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ pana te, rāhula, manokammaṁ aṭṭīyitabbaṁ harāyitabbaṁ jigucchitabbaṁ;

17.7

And being repelled, you should restrain yourself in future.

aṭṭīyitvā harāyitvā jigucchitvā āyatiṁ saṁvaraṁ āpajjitabbaṁ.

17.8

But if, while checking in this way, you know:

Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:

17.9

‘This act with the mind that I have done doesn’t lead to hurting myself, hurting others, or hurting both.

‘yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ idaṁ me manokammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—

17.10

It’s skillful, with happiness as its outcome and result.’ Then, Rāhula, you should live in rapture and joy because of this, training day and night in skillful qualities.

kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan’ti, teneva tvaṁ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

18.1

All the ascetics and brahmins of the past, future, and present who purify their physical, verbal, and mental actions do so after repeatedly checking.

Ye hi keci, rāhula, atītamaddhānaṁ samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhesuṁ, vacīkammaṁ parisodhesuṁ, manokammaṁ parisodhesuṁ, sabbe te evamevaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhesuṁ, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhesuṁ, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhesuṁ.

18.2

Yepi hi keci, rāhula, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhessanti, vacīkammaṁ parisodhessanti, manokammaṁ parisodhessanti, sabbe te evamevaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhessan”ti.

18.3

Yepi hi keci, rāhula, etarahi samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhenti, vacīkammaṁ parisodhenti, manokammaṁ parisodhenti, sabbe te evamevaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhenti.

18.4

So Rāhula, you should train yourself like this: ‘I will purify my physical, verbal, and mental actions after repeatedly checking.’”

Tasmātiha, rāhula, ‘paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhessāmi, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhessāmi, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhessāmī’ti—

18.5

evañhi te, rāhula, sikkhitabban”ti.

18.6

That is what the Buddha said.

Idamavoca bhagavā.

18.7

Satisfied, Venerable Rāhula was happy with what the Buddha said.

Attamano āyasmā rāhulo bhagavato bhāsitaṁ abhinandīti.

18.8

Ambalaṭṭhikarāhulovādasuttaṁ niṭṭhitaṁ paṭhamaṁ.