MN 17 Jungle Thickets – Vanapatthasutta

<< Click to Display Table of Contents >>

Navigation:  »No topics above this level«

MN 17 Jungle Thickets – Vanapatthasutta

Medium Discourses Collection 17 – Majjhima Nikāya 17

MN 17 Jungle Thickets – Vanapatthasutta

 

1.1

So I have heard.

Evaṁ me sutaṁ—

1.2

At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

1.3

There the Buddha addressed the bhikkhū,

Tatra kho bhagavā bhikkhū āmantesi:

1.4

Bhikkhū!”

“bhikkhavo”ti.

1.5

“Venerable sir,” they replied.

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.

1.6

The Buddha said this:

Bhagavā etadavoca:

2.1

Bhikkhū, I will teach you an exposition about jungle thickets.

“vanapatthapariyāyaṁ vo, bhikkhave, desessāmi,

2.2

Listen and pay close attention, I will speak.”

taṁ suṇātha, sādhukaṁ manasikarotha, bhāsissāmī”ti.

2.3

“Yes, sir,” they replied.

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paccassosuṁ.

2.4

The Buddha said this:

Bhagavā etadavoca:

3.1

Bhikkhū, take the case of a bhikkhu who lives close by a jungle thicket.

“Idha, bhikkhave, bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati.

3.2

As they do so, their mindfulness does not become established, their mind does not become immersed in samādhi, their cravings do not come to an end, and they do not arrive at the supreme sanctuary.

Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.

3.3

And the necessities of life that a renunciate requires—robes, almsfood, lodgings, and medicines and supplies for the sick—are hard to come by.

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te kasirena samudāgacchanti.

3.4

That bhikkhu should reflect:

Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṁ:

3.5

‘While living close by this jungle thicket, my mindfulness does not become established, my mind does not become immersed in samādhi, my cravings do not come to an end, and I do not arrive at the supreme sanctuary.

‘ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi, tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.

3.6

And the necessities of life that a renunciate requires—robes, almsfood, lodgings, and medicines and supplies for the sick—are hard to come by.’

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te kasirena samudāgacchantī’ti.

3.7

That bhikkhu should leave that jungle thicket that very time of night or day; they shouldn’t stay there.

Tena, bhikkhave, bhikkhunā rattibhāgaṁ vā divasabhāgaṁ vā tamhā vanapatthā pakkamitabbaṁ, na vatthabbaṁ.

4.1

Take another case of a bhikkhu who lives close by a jungle thicket.

Idha pana, bhikkhave, bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati.

4.2

Their mindfulness does not become established …

Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.

4.3

But the necessities of life are easy to come by.

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te appakasirena samudāgacchanti.

4.4

That bhikkhu should reflect:

Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṁ:

4.5

‘While living close by this jungle thicket, my mindfulness does not become established …

‘ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi. Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.

4.6

But the necessities of life are easy to come by.

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te appakasirena samudāgacchanti.

4.7

But I didn’t go forth from the lay life to homelessness for the sake of a robe, almsfood, lodgings, or medicines and supplies for the sick.

Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.

4.8

Moreover, while living close by this jungle thicket, my mindfulness does not become established …’

Atha ca pana me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī’ti.

4.9

After appraisal, that bhikkhu should leave that jungle thicket; they shouldn’t stay there.

Tena, bhikkhave, bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṁ, na vatthabbaṁ.

5.1

Take another case of a bhikkhu who lives close by a jungle thicket.

Idha pana, bhikkhave, bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati.

5.2

As they do so, their mindfulness becomes established, their mind becomes immersed in samādhi, their cravings come to an end, and they arrive at the supreme sanctuary.

Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.

5.3

But the necessities of life that a renunciate requires—robes, almsfood, lodgings, and medicines and supplies for the sick—are hard to come by. That bhikkhu should reflect:

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṁ:

5.4

‘ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi.

5.5

‘While living close by this jungle thicket, my mindfulness becomes established …

Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi.

5.6

But the necessities of life are hard to come by.

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te kasirena samudāgacchanti.

5.7

But I didn’t go forth from the lay life to homelessness for the sake of a robe, almsfood, lodgings, or medicines and supplies for the sick.

Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.

5.8

Moreover, while living close by this jungle thicket, my mindfulness becomes established …’

Atha ca pana me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī’ti.

5.9

After appraisal, that bhikkhu should stay in that jungle thicket; they shouldn’t leave.

Tena, bhikkhave, bhikkhunā saṅkhāpi tasmiṁ vanapatthe vatthabbaṁ, na pakkamitabbaṁ.

6.1

Take another case of a bhikkhu who lives close by a jungle thicket.

Idha pana, bhikkhave, bhikkhu aññataraṁ vanapatthaṁ upanissāya viharati.

6.2

Their mindfulness becomes established …

Tassa taṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.

6.3

And the necessities of life are easy to come by.

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te appakasirena samudāgacchanti.

6.4

That bhikkhu should reflect:

Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṁ:

6.5

‘While living close by this jungle thicket, my mindfulness becomes established …

‘ahaṁ kho imaṁ vanapatthaṁ upanissāya viharāmi. Tassa me imaṁ vanapatthaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi.

6.6

And the necessities of life are easy to come by.’

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te appakasirena samudāgacchantī’ti.

6.7

That bhikkhu should stay in that jungle thicket for the rest of their life; they shouldn’t leave.

Tena, bhikkhave, bhikkhunā yāvajīvampi tasmiṁ vanapatthe vatthabbaṁ, na pakkamitabbaṁ.

7-22.1

Take the case of a bhikkhu who lives supported by a village …

Idha, bhikkhave, bhikkhu aññataraṁ gāmaṁ upanissāya viharati …pe…

7-22.2

town …

aññataraṁ nigamaṁ upanissāya viharati …pe…

7-22.3

city …

aññataraṁ nagaraṁ upanissāya viharati …pe…

7-22.4

country …

aññataraṁ janapadaṁ upanissāya viharati …pe…

23.1

an individual.

aññataraṁ puggalaṁ upanissāya viharati.

23.2

As they do so, their mindfulness does not become established, their mind does not become immersed in samādhi, their cravings do not come to an end, and they do not arrive at the supreme sanctuary.

Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.

23.3

And the necessities of life that a renunciate requires—robes, almsfood, lodgings, and medicines and supplies for the sick—are hard to come by….

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te kasirena samudāgacchanti.

23.4

Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṁ:

23.5

‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.

23.6

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te kasirena samudāgacchantī’ti.

23.7

That bhikkhu should leave that person at any time of the day or night, without asking. They shouldn’t follow them. …

Tena, bhikkhave, bhikkhunā rattibhāgaṁ vā divasabhāgaṁ vā so puggalo anāpucchā pakkamitabbaṁ, nānubandhitabbo.

24.1

Idha pana, bhikkhave, bhikkhu aññataraṁ puggalaṁ upanissāya viharati.

24.2

Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāti.

24.3

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti.

24.4

Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṁ:

24.5

‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmi.

24.6

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te appakasirena samudāgacchanti.

24.7

Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.

24.8

Atha ca pana me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṁ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ nānupāpuṇāmī’ti.

24.9

Tena, bhikkhave, bhikkhunā saṅkhāpi so puggalo āpucchā pakkamitabbaṁ, nānubandhitabbo.

25.1

Idha pana, bhikkhave, bhikkhu aññataraṁ puggalaṁ upanissāya viharati.

25.2

Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.

25.3

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te kasirena samudāgacchanti.

25.4

Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṁ:

25.5

‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi.

25.6

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te kasirena samudāgacchanti.

25.7

Na kho panāhaṁ cīvarahetu agārasmā anagāriyaṁ pabbajito, na piṇḍapātahetu …pe… na senāsanahetu …pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṁ pabbajito.

25.8

Atha ca pana me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmī’ti.

25.9

Tena, bhikkhave, bhikkhunā saṅkhāpi so puggalo anubandhitabbo, na pakkamitabbaṁ.

26.1

Take another case of a bhikkhu who lives supported by an individual.

Idha pana, bhikkhave, bhikkhu aññataraṁ puggalaṁ upanissāya viharati.

26.2

As they do so, their mindfulness becomes established, their mind becomes immersed in samādhi, their cravings come to an end, and they arrive at the supreme sanctuary.

Tassa taṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāti.

26.3

And the necessities of life that a renunciate requires—robes, almsfood, lodgings, and medicines and supplies for the sick—are easy to come by.

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te appakasirena samudāgacchanti.

26.4

That bhikkhu should reflect:

Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṁ:

26.5

‘While living supported by this person, my mindfulness becomes established …

‘ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi. Tassa me imaṁ puggalaṁ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṁ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṁ gacchanti, ananuppattañca anuttaraṁ yogakkhemaṁ anupāpuṇāmi.

26.6

And the necessities of life are easy to come by.’

Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā—cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā—te appakasirena samudāgacchantī’ti.

26.7

That bhikkhu should follow that person for the rest of their life. They shouldn’t leave them, even if sent away.”

Tena, bhikkhave, bhikkhunā yāvajīvampi so puggalo anubandhitabbo, na pakkamitabbaṁ, api panujjamānenapī”ti.

26.8

That is what the Buddha said.

Idamavoca bhagavā.

26.9

Satisfied, the bhikkhū were happy with what the Buddha said.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

26.10

Vanapatthasuttaṁ niṭṭhitaṁ sattamaṁ.