Assu Sutta (SN 15.3)

<< Click to Display Table of Contents >>

Navigation:  Three Levels of Practice > Working Towards Good Rebirths > Rebirth – Connection to Suffering in the First Noble Truth >

Assu Sutta (SN 15.3)

 

Linked Discourses 15

Chapter One

 

3. Tears

1.1At Sāvatthī.

1.2“Mendicants, transmigration has no known beginning.

1.3No first point is found of sentient beings roaming and transmigrating, hindered by ignorance and fettered by craving.

1.4What do you think? Which is more: the flow of tears you’ve shed while roaming and transmigrating for such a very long time—weeping and wailing from being united with the unloved and separated from the loved—or the water in the four oceans?”

1.5“As we understand the Buddha’s teaching, the flow of tears we’ve shed while roaming and transmigrating is more than the water in the four oceans.”

2.1“Good, good, mendicants! It’s good that you understand my teaching like this.

2.2The flow of tears you’ve shed while roaming and transmigrating is indeed more than the water in the four oceans.

2.3For a long time you’ve undergone the death of a mother …

2.4 2.5father …

2.6brother …

2.7sister …

2.8son …

2.9daughter …

2.10loss of relatives …

2.11loss of wealth …

2.12or loss through illness. From being united with the unloved and separated from the loved, the flow of tears you’ve shed while roaming and transmigrating is indeed more than the water in the four oceans.

2.13Why is that?

2.14Transmigration has no known beginning. …

2.15This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.”

2.16

 

Saṁyutta Nikāya 15

1. Paṭhamavagga

 

3. Assusutta

1.1Sāvatthiyaṁ viharati.

1.2“Anamataggoyaṁ, bhikkhave, saṁsāro.

1.3Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

1.4Taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, yaṁ vā catūsu mahāsamuddesu udakan”ti? Variant: rodantānaṁ → rudantānaṁ (bj) | passannaṁ → passandaṁ (bj); pasandaṁ (sya-all, km); pasannaṁ (pts1ed, pts2ed, mr)

1.5“Yathā kho mayaṁ, bhante, bhagavatā dhammaṁ desitaṁ ājānāma, etadeva, bhante, bahutaraṁ yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakan”ti.

2.1“Sādhu sādhu, bhikkhave, sādhu kho me tumhe, bhikkhave, evaṁ dhammaṁ desitaṁ ājānātha.

2.2Etadeva, bhikkhave, bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

2.3Dīgharattaṁ vo, bhikkhave, mātumaraṇaṁ paccanubhūtaṁ;

2.4tesaṁ vo mātumaraṇaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

2.5Dīgharattaṁ vo, bhikkhave, pitumaraṇaṁ paccanubhūtaṁ …pe…

2.6bhātumaraṇaṁ paccanubhūtaṁ …

2.7bhaginimaraṇaṁ paccanubhūtaṁ …

2.8puttamaraṇaṁ paccanubhūtaṁ …

2.9dhītumaraṇaṁ paccanubhūtaṁ …

2.10ñātibyasanaṁ paccanubhūtaṁ …

2.11bhogabyasanaṁ paccanubhūtaṁ.

2.12Dīgharattaṁ vo, bhikkhave, rogabyasanaṁ paccanubhūtaṁ, tesaṁ vo rogabyasanaṁ paccanubhontānaṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ.

2.13Taṁ kissa hetu?

2.14Anamataggoyaṁ, bhikkhave, saṁsāro …pe…

2.15yāvañcidaṁ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccitun”ti.

2.16Tatiyaṁ.