AN 11.7 Percipient – Saññāsutta

<< Click to Display Table of Contents >>

Navigation:  AN 11 The Book of the Elevens – Ekādasakanipāta >

AN 11.7 Percipient – Saññāsutta

Numbered Discourses 11.7 – Aṅguttara Nikāya 11.7

1. Dependence – 1. Nissayavagga

AN 11.7 Percipient – Saññāsutta

 

1.1

Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

2.1

“Could it be, sir, that a bhikkhu might gain a state of samādhi like this? They wouldn’t perceive earth in earth, water in water, fire in fire, or air in air. And they wouldn’t perceive the dimension of infinite space in the dimension of infinite space, the dimension of infinite consciousness in the dimension of infinite consciousness, the dimension of nothingness in the dimension of nothingness, or the dimension of neither perception nor non-perception in the dimension of neither perception nor non-perception. They wouldn’t perceive this world in this world, or the other world in the other world. And they wouldn’t perceive what is seen, heard, thought, known, attained, sought, or explored by the mind. And yet they would still perceive.”

“Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṁ pathavisaññī assa, na āpasmiṁ āposaññī assa, na tejasmiṁ tejosaññī assa, na vāyasmiṁ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tatrāpi na saññī assa; saññī ca pana assā”ti?

3.1

“It could be, Ānanda, that a bhikkhu might gain a state of samādhi like this. They wouldn’t perceive earth in earth, water in water, fire in fire, or air in air. And they wouldn’t perceive the dimension of infinite space in the dimension of infinite space, the dimension of infinite consciousness in the dimension of infinite consciousness, the dimension of nothingness in the dimension of nothingness, or the dimension of neither perception nor non-perception in the dimension of neither perception nor non-perception. They wouldn’t perceive this world in this world, or the other world in the other world. And they wouldn’t perceive what is seen, heard, thought, known, attained, sought, or explored by the mind. And yet they would still perceive.”

“Siyā, ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṁ pathavisaññī assa, na āpasmiṁ āposaññī assa, na tejasmiṁ tejosaññī assa, na vāyasmiṁ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tatrāpi na saññī assa; saññī ca pana assā”ti.

4.1

“But how could this be, sir?”

“Yathā kathaṁ pana, bhante, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṁ pathavisaññī assa, na āpasmiṁ āposaññī assa, na tejasmiṁ tejosaññī assa, na vāyasmiṁ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tatrāpi na saññī assa, saññī ca pana assā”ti.

5.1

“Ānanda, it’s when a bhikkhu perceives:

“Idhānanda, bhikkhu evaṁsaññī hoti:

5.2

‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.

5.3

That’s how a bhikkhu might gain a state of samādhi like this. They wouldn’t perceive earth in earth, water in water, fire in fire, or air in air. And they wouldn’t perceive the dimension of infinite space in the dimension of infinite space, the dimension of infinite consciousness in the dimension of infinite consciousness, the dimension of nothingness in the dimension of nothingness, or the dimension of neither perception nor non-perception in the dimension of neither perception nor non-perception. They wouldn’t perceive this world in this world, or the other world in the other world. And they wouldn’t perceive what is seen, heard, thought, known, attained, sought, or explored by the mind. And yet they would still perceive.”

Evaṁ kho, ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṁ pathavisaññī assa, na āpasmiṁ āposaññī assa, na tejasmiṁ tejosaññī assa, na vāyasmiṁ vāyosaññī assa, na ākāsānañcāyatane ākāsānañcāyatanasaññī assa, na viññāṇañcāyatane viññāṇañcāyatanasaññī assa, na ākiñcaññāyatane ākiñcaññāyatanasaññī assa, na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa, na idhaloke idhalokasaññī assa, na paraloke paralokasaññī assa, yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tatrāpi na saññī assa, saññī ca pana assā”ti.

6.1

And then Ānanda approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went up to Venerable Sāriputta, and exchanged greetings with him.

Atha kho āyasmā ānando bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi.

6.2

When the greetings and polite conversation were over, he sat down to one side and said to Sāriputta:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando āyasmantaṁ sāriputtaṁ etadavoca:

7.1

“Could it be, reverend Sāriputta, that a bhikkhu might gain a state of samādhi like this? They wouldn’t perceive earth in earth … And they wouldn’t perceive what is seen, heard, thought, known, attained, sought, or explored by the mind. And yet they would still perceive.”

“Siyā nu kho, āvuso sāriputta, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṁ pathavisaññī assa …pe… yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tatrāpi na saññī assa, saññī pana assā”ti.

7.2

“It could be, Reverend Ānanda.”

“Siyā, āvuso ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṁ pathavisaññī assa …pe… yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tatrāpi na saññī assa, saññī ca pana assā”ti.

8.1

“But how could this be?”

“Yathā kathaṁ panāvuso sāriputta, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṁ pathavisaññī assa …pe… yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tatrāpi na saññī assa, saññī ca pana assā”ti?

9.1

“Ānanda, it’s when a bhikkhu perceives:

“Idha, āvuso ānanda, bhikkhu evaṁsaññī hoti:

9.2

‘This is peaceful; this is sublime—that is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

‘etaṁ santaṁ etaṁ paṇītaṁ, yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānan’ti.

9.3

That’s how a bhikkhu might gain a state of samādhi like this. They wouldn’t perceive earth in earth … And they wouldn’t perceive what is seen, heard, thought, known, attained, sought, or explored by the mind. And yet they would still perceive.”

Evaṁ kho, āvuso ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva pathaviyaṁ pathavisaññī assa …pe… yampidaṁ diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tatrāpi na saññī assa, saññī ca pana assā”ti.

10.1

“It’s incredible, it’s amazing!

“Acchariyaṁ, āvuso, abbhutaṁ, āvuso.

10.2

How the meaning and the phrasing of the teacher and the disciple fit together and agree without conflict when it comes to the chief matter!

Yatra hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṁ saṁsandissati samessati na viggayhissati, yadidaṁ aggapadasmiṁ.

10.3

Just now I went to the Buddha and asked him about this matter.

Idānāhaṁ, āvuso, bhagavantaṁ upasaṅkamitvā etamatthaṁ apucchiṁ.

10.4

And the Buddha explained it to me in this manner, with these words and phrases, just like Venerable Sāriputta.

Bhagavāpi me etehi akkharehi etehi padehi etehi byañjanehi etamatthaṁ byākāsi, seyyathāpi āyasmā sāriputto.

10.5

It’s incredible, it’s amazing!

Acchariyaṁ, āvuso, abbhutaṁ, āvuso.

10.6

How the meaning and the phrasing of the teacher and the disciple fit together and agree without conflict when it comes to the chief matter!”

Yatra hi nāma satthu ceva sāvakassa ca atthena attho byañjanena byañjanaṁ saṁsandissati samessati na viggayhissati, yadidaṁ aggapadasmin”ti.

10.7

Sattamaṁ.