AN 6.14 A Good Death – Bhaddakasutta

<< Click to Display Table of Contents >>

Navigation:  AN 6 The Book of the Sixes – Chakkanipāta >

AN 6.14 A Good Death – Bhaddakasutta

Numbered Discourses 6.14 – Aṅguttara Nikāya 6.14

2. Warm-hearted – 2. Sāraṇīyavagga

AN 6.14 A Good Death – Bhaddakasutta

 

1.1

There Sāriputta addressed the bhikkhū:

Tatra kho āyasmā sāriputto bhikkhū āmantesi:

1.2

“Reverends, bhikkhū!”

“āvuso bhikkhave”ti.

1.3

“Reverend,” they replied.

“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ.

1.4

Sāriputta said this:

Āyasmā sāriputto etadavoca:

2.1

“A bhikkhu lives life so as to not have a good death.

“Tathā tathā, āvuso, bhikkhu vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato na bhaddakaṁ maraṇaṁ hoti, na bhaddikā kālakiriyā.

2.2

And how do they live life so as to not have a good death?

Kathañcāvuso, bhikkhu tathā tathā vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato na bhaddakaṁ maraṇaṁ hoti, na bhaddikā kālakiriyā?

3.1

Take a bhikkhu who relishes work, talk, sleep, company, closeness, and proliferation. They love these things and like to relish them.

Idhāvuso, bhikkhu kammārāmo hoti kammarato kammārāmataṁ anuyutto, bhassārāmo hoti bhassarato bhassārāmataṁ anuyutto, niddārāmo hoti niddārato niddārāmataṁ anuyutto, saṅgaṇikārāmo hoti saṅgaṇikarato saṅgaṇikārāmataṁ anuyutto, saṁsaggārāmo hoti saṁsaggarato saṁsaggārāmataṁ anuyutto, papañcārāmo hoti papañcarato papañcārāmataṁ anuyutto.

3.2

A bhikkhu who lives life like this does not have a good death.

Evaṁ kho, āvuso, bhikkhu tathā tathā vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato na bhaddakaṁ maraṇaṁ hoti, na bhaddikā kālakiriyā.

3.3

This is called

Ayaṁ vuccatāvuso:

3.4

a bhikkhu who enjoys identity, who hasn’t given up identity to rightly make an end of suffering.

‘bhikkhu sakkāyābhirato nappajahāsi sakkāyaṁ sammā dukkhassa antakiriyāya’.

4.1

A bhikkhu lives life so as to have a good death.

Tathā tathāvuso, bhikkhu vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato bhaddakaṁ maraṇaṁ hoti, bhaddikā kālakiriyā.

4.2

And how do they live life so as to have a good death?

Kathañcāvuso, bhikkhu tathā tathā vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato bhaddakaṁ maraṇaṁ hoti, bhaddikā kālakiriyā?

5.1

Take a bhikkhu who doesn’t relish work, talk, sleep, company, closeness, and proliferation. They don’t love these things or like to relish them.

Idhāvuso, bhikkhu na kammārāmo hoti na kammarato na kammārāmataṁ anuyutto, na bhassārāmo hoti na bhassarato na bhassārāmataṁ anuyutto, na niddārāmo hoti na niddārato na niddārāmataṁ anuyutto, na saṅgaṇikārāmo hoti na saṅgaṇikarato na saṅgaṇikārāmataṁ anuyutto, na saṁsaggārāmo hoti na saṁsaggarato na saṁsaggārāmataṁ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṁ anuyutto.

5.2

A bhikkhu who lives life like this has a good death.

Evaṁ kho, āvuso, bhikkhu tathā tathā vihāraṁ kappeti yathā yathāssa vihāraṁ kappayato bhaddakaṁ maraṇaṁ hoti, bhaddikā kālakiriyā.

5.3

This is called

Ayaṁ vuccatāvuso:

5.4

a bhikkhu who delights in extinguishment, who has given up identity to rightly make an end of suffering.

‘bhikkhu nibbānābhirato pajahāsi sakkāyaṁ sammā dukkhassa antakiriyāyā’ti.

6.1

A beast who likes to proliferate,

Yo papañcamanuyutto,

6.2

enjoying proliferation,

papañcābhirato mago;

6.3

fails to win extinguishment,

Virādhayī so nibbānaṁ,

6.4

the supreme sanctuary.

yogakkhemaṁ anuttaraṁ.

7.1

But one who gives up proliferation,

Yo ca papañcaṁ hitvāna,

7.2

enjoying the state of non-proliferation,

nippapañcapade rato;

7.3

wins extinguishment,

Ārādhayī so nibbānaṁ,

7.4

the supreme sanctuary.”

yogakkhemaṁ anuttaran”ti.

7.5

Catutthaṁ.