SN 56.102 Passing Away as Humans and Reborn in Hell – Manussacutinirayasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 56 Linked Discourses on the Truths – Saccasaṁyutta >

SN 56.102 Passing Away as Humans and Reborn in Hell – Manussacutinirayasutta

Linked Discourses 56.102 – Saṁyutta Nikāya 56.102

11. Abbreviated Texts on Five Destinations – 11. Pañcagatipeyyālavagga

SN 56.102 Passing Away as Humans and Reborn in Hell – Manussacutinirayasutta

 

Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā bhikkhū āmantesi:

“taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ—

yo vāyaṁ mayā paritto nakhasikhāyaṁ paṁsu āropito, ayaṁ vā mahāpathavī”ti?

“Etadeva, bhante, bahutaraṁ, yadidaṁ—

mahāpathavī;

appamattakāyaṁ bhagavatā paritto nakhasikhāyaṁ paṁsu āropito.

Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṁ upanidhāya bhagavatā paritto nakhasikhāyaṁ paṁsu āropito”ti.

“… the sentient beings who die as humans and are reborn as humans are few, while those who die as humans and are reborn in hell are many …”

“Evameva kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti …pe….