SN 56.24 The Perfected Ones – Arahantasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 56 Linked Discourses on the Truths – Saccasaṁyutta >

SN 56.24 The Perfected Ones – Arahantasutta

Linked Discourses 56.24 – Saṁyutta Nikāya 56.24

3. At the Village of Koṭi – 3. Koṭigāmavagga

SN 56.24 The Perfected Ones – Arahantasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, whatever perfected ones, fully awakened Buddhas truly wake up—in the past,

“Ye hi keci, bhikkhave, atītamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhiṁsu, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhiṁsu.

future,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhissanti.

or present—all of them truly wake up to the four noble truths.

Ye hi keci, bhikkhave, etarahi arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambujjhanti.

What four?

Katamāni cattāri?

The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Whatever perfected ones, fully awakened Buddhas truly wake up—in the past,

Ye hi, keci, bhikkhave, atītamaddhānaṁ arahanto sammāsambuddhā yathābhūtaṁ abhisambujjhiṁsu …pe…

future,

abhisambujjhissanti …

or present—all of them truly wake up to the four noble truths.

abhisambujjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambujjhanti.

That’s why you should practice meditation …”

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.