SN 56.15 Remembering (1st) – Paṭhamadhāraṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 56 Linked Discourses on the Truths – Saccasaṁyutta >

SN 56.15 Remembering (1st) – Paṭhamadhāraṇasutta

Linked Discourses 56.15 – Saṁyutta Nikāya 56.15

2. Rolling Forth the Wheel of Dhamma – 2. Dhammacakkappavattanavagga

SN 56.15 Remembering (1st) – Paṭhamadhāraṇasutta

 

Bhikkhū, do you remember the four noble truths that I taught?”

“Dhāretha no tumhe, bhikkhave, mayā cattāri ariyasaccāni desitānī”ti?

When he said this, one of the bhikkhū said to the Buddha:

Evaṁ vutte, aññataro bhikkhu bhagavantaṁ etadavoca:

“I do, sir.”

“ahaṁ kho, bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī”ti.

“How so, bhikkhu?”

“Yathā kathaṁ pana tvaṁ, bhikkhu, dhāresi mayā cattāri ariyasaccāni desitānī”ti?

“Sir, I remember that suffering is the first noble truth you’ve taught;

“Dukkhaṁ khvāhaṁ, bhante, bhagavatā paṭhamaṁ ariyasaccaṁ desitaṁ dhāremi;

the origin of suffering is the second;

dukkhasamudayaṁ khvāhaṁ, bhante, bhagavatā dutiyaṁ ariyasaccaṁ desitaṁ dhāremi;

the cessation of suffering is the third;

dukkhanirodhaṁ khvāhaṁ, bhante, bhagavatā tatiyaṁ ariyasaccaṁ desitaṁ dhāremi;

and the practice that leads to the cessation of suffering is the fourth.

dukkhanirodhagāminiṁ paṭipadaṁ khvāhaṁ, bhante, bhagavatā catutthaṁ ariyasaccaṁ desitaṁ dhāremi.

That’s how I remember the four noble truths as you’ve taught them.”

Evaṁ khvāhaṁ, bhante, dhāremi bhagavatā cattāri ariyasaccāni desitānī”ti.

“Good, good, bhikkhu!

“Sādhu sādhu, bhikkhu.

It’s good that you remember the four noble truths as I’ve taught them.

Sādhu kho tvaṁ, bhikkhu, dhāresi mayā cattāri ariyasaccāni desitānīti.

Suffering is the first noble truth I’ve taught, and that’s how you should remember it.

Dukkhaṁ kho, bhikkhu, mayā paṭhamaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;

The origin of suffering is the second;

dukkhasamudayaṁ kho, bhikkhu, mayā dutiyaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;

the cessation of suffering is the third;

dukkhanirodhaṁ kho, bhikkhu, mayā tatiyaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;

and the practice that leads to the cessation of suffering is the fourth.

dukkhanirodhagāminī paṭipadā kho, bhikkhu, mayā catutthaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi.

That’s how you should remember the four noble truths as I’ve taught them.

Evaṁ kho, bhikkhu, dhārehi mayā cattāri ariyasaccāni desitānīti.

That’s why you should practice meditation …”

Tasmātiha, bhikkhu, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.