SN 56.14 Interior Sense Fields – Ajjhattikāyatanasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 56 Linked Discourses on the Truths – Saccasaṁyutta >

SN 56.14 Interior Sense Fields – Ajjhattikāyatanasutta

Linked Discourses 56.14 – Saṁyutta Nikāya 56.14

2. Rolling Forth the Wheel of Dhamma – 2. Dhammacakkappavattanavagga

SN 56.14 Interior Sense Fields – Ajjhattikāyatanasutta

 

Bhikkhū, there are these four noble truths.

“Cattārimāni, bhikkhave, ariyasaccāni.

What four?

Katamāni cattāri?

The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

And what is the noble truth of suffering?

Katamañca, bhikkhave, dukkhaṁ ariyasaccaṁ?

You should say: ‘The six interior sense fields’.

‘Cha ajjhattikāni āyatanānī’tissa vacanīyaṁ.

What six?

Katamāni cha?

The sense fields of the eye, ear, nose, tongue, body, and mind.

Cakkhāyatanaṁ …pe… manāyatanaṁ—

This is called the noble truth of suffering. …”

idaṁ vuccati, bhikkhave, dukkhaṁ ariyasaccaṁ.

Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?

Yāyaṁ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ—kāmataṇhā, bhavataṇhā, vibhavataṇhā—

idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.

Katamañca, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ?

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo—

idaṁ vuccati, bhikkhave, dukkhanirodhaṁ ariyasaccaṁ.

Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ?

Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—

sammādiṭṭhi …pe… sammāsamādhi—

idaṁ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Imāni kho, bhikkhave, cattāri ariyasaccāni.

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.