SN 56.12 The Realized Ones – Tathāgatasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 56 Linked Discourses on the Truths – Saccasaṁyutta >

SN 56.12 The Realized Ones – Tathāgatasutta

Linked Discourses 56.12 – Saṁyutta Nikāya 56.12

2. Rolling Forth the Wheel of Dhamma – 2. Dhammacakkappavattanavagga

SN 56.12 The Realized Ones – Tathāgatasutta

 

“‘This is the noble truth of suffering.’ Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.

“‘Idaṁ dukkhaṁ ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘This noble truth of suffering should be completely understood.’ …

‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyan’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.

‘This noble truth of suffering has been completely understood.’ …

‘Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññātan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘This is the noble truth of the origin of suffering.’ …

‘Idaṁ dukkhasamudayaṁ ariyasaccan’ti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘This noble truth of the origin of suffering should be given up.’ …

‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.

‘This noble truth of the origin of suffering has been given up.’ …

‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘This is the noble truth of the cessation of suffering.’ …

‘Idaṁ dukkhanirodhaṁ ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘This noble truth of the cessation of suffering should be realized.’ …

‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikātabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.

‘This noble truth of the cessation of suffering has been realized.’ …

‘Taṁ kho panidaṁ dukkhanirodhaṁ ariyasaccaṁ sacchikatan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘This is the noble truth of the practice that leads to the cessation of suffering.’ …

‘Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘This noble truth of the practice that leads to the cessation of suffering should be developed.’ …

‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.

‘This noble truth of the practice that leads to the cessation of suffering has been developed.’ Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.”

‘Taṁ kho panidaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvitan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti.