SN 56.5 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 56 Linked Discourses on the Truths – Saccasaṁyutta >

SN 56.5 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

Linked Discourses 56.5 – Saṁyutta Nikāya 56.5

1. Samādhi1. Samādhivagga

SN 56.5 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

 

Bhikkhū, whatever ascetics and brahmins truly wake up—in the past,

“Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhiṁsu, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambojjhiṁsu.

future,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambojjhissanti.

or present—all of them truly wake up to the four noble truths.

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisambojjhanti.

What four?

Katamāni cattāri?

The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. …

Dukkhaṁ ariyasaccaṁ …pe… dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā yathābhūtaṁ abhisambojjhiṁsu …pe…

abhisambojjhissanti …pe…

abhisambojjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisambojjhanti.

That’s why you should practice meditation …”

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.