SN 56.4 A Gentleman (2nd) – Dutiyakulaputtasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 56 Linked Discourses on the Truths – Saccasaṁyutta >

SN 56.4 A Gentleman (2nd) – Dutiyakulaputtasutta

Linked Discourses 56.4 – Saṁyutta Nikāya 56.4

1. Samādhi1. Samādhivagga

SN 56.4 A Gentleman (2nd) – Dutiyakulaputtasutta

 

Bhikkhū, whatever gentlemen—past,

“Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamesuṁ.

future,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamessanti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamessanti.

or present—truly comprehend after rightly going forth from the lay life to homelessness, all of them truly comprehend the four noble truths.

Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamenti, sabbe te cattāri ariyasaccāni yathābhūtaṁ abhisamenti.

What four?

Katamāni cattāri?

The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. …

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.

Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajitā yathābhūtaṁ abhisamesuṁ …pe…

abhisamessanti …pe…

abhisamenti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṁ abhisamenti.

That’s why you should practice meditation …”

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.