SN 56.3 A Gentleman (1st) – Paṭhamakulaputtasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 56 Linked Discourses on the Truths – Saccasaṁyutta >

SN 56.3 A Gentleman (1st) – Paṭhamakulaputtasutta

Linked Discourses 56.3 – Saṁyutta Nikāya 56.3

1. Samādhi1. Samādhivagga

SN 56.3 A Gentleman (1st) – Paṭhamakulaputtasutta

 

Bhikkhū, whatever gentlemen—past,

“Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.

future,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajissanti, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.

or present—rightly go forth from the lay life to homelessness, all of them do so in order to truly comprehend the four noble truths.

Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṁ pabbajanti, sabbe te catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.

What four?

Katamesaṁ catunnaṁ?

The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.

Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.

Whatever gentlemen—past,

Ye hi keci, bhikkhave, atītamaddhānaṁ kulaputtā sammā agārasmā anagāriyaṁ pabbajiṁsu …pe…

future,

pabbajissanti …pe…

or present—rightly go forth from the lay life to homelessness, all of them do so in order to truly comprehend the four noble truths.

pabbajanti, sabbe te imesaṁyeva catunnaṁ ariyasaccānaṁ yathābhūtaṁ abhisamayāya.

That’s why you should practice meditation to understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.”

Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo, ‘ayaṁ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.