SN 55.49 With Mahānāma – Mahānāmasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 55 Linked Discourses on Stream-Entry – Sotāpattisaṁyutta >

SN 55.49 With Mahānāma – Mahānāmasutta

Linked Discourses 55.49 – Saṁyutta Nikāya 55.49

5. Overflowing Merit, With Verses – 5. Sagāthakapuññābhisandavagga

SN 55.49 With Mahānāma – Mahānāmasutta

 

At Kapilavatthu.

Kapilavatthunidānaṁ.

Seated to one side, the Buddha said to Mahānāma the Sakyan:

Ekamantaṁ nisinnaṁ kho mahānāmaṁ sakkaṁ bhagavā etadavoca:

“Mahānāma, a noble disciple who has four things is a stream-enterer …”

“catūhi kho, mahānāma, dhammehi samannāgato ariyasāvako sotāpanno hoti …pe… sambodhiparāyaṇo.

Katamehi catūhi?

Idha, mahānāma, ariyasāvako buddhe …pe…

dhamme …pe…

saṅghe …pe…

ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Imehi kho, mahānāma, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo”ti.