SN 55.27 With Anāthapiṇḍika (2nd) – Dutiyaanāthapiṇḍikasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 55 Linked Discourses on Stream-Entry – Sotāpattisaṁyutta >

SN 55.27 With Anāthapiṇḍika (2nd) – Dutiyaanāthapiṇḍikasutta

Linked Discourses 55.27 – Saṁyutta Nikāya 55.27

3. About Sarakāni – 3. Saraṇānivagga

SN 55.27 With Anāthapiṇḍika (2nd) – Dutiyaanāthapiṇḍikasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Now at that time the householder Anāthapiṇḍika was sick, suffering, gravely ill.

Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno.

Then he addressed a man,

Atha kho anāthapiṇḍiko gahapati aññataraṁ purisaṁ āmantesi:

“Please, mister, go to Venerable Ānanda, and in my name bow with your head to his feet. Say to him:

“ehi tvaṁ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda:

‘Sir, the householder Anāthapiṇḍika is sick, suffering, gravely ill.

‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.

He bows with his head to your feet.’

So āyasmato ānandassa pāde sirasā vandatī’ti.

And then say:

Evañca vadehi:

‘Sir, please visit him at his home out of compassion.’”

‘sādhu kira, bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.

“Yes, sir,” that man replied. He did as Anāthapiṇḍika asked.

“Evaṁ, bhante”ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ ānandaṁ etadavoca:

“anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.

So āyasmato ānandassa pāde sirasā vandati.

Evañca vadati:

‘sādhu kira, bhante, āyasmā ānando yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.

Ānanda consented in silence.

Adhivāsesi kho āyasmā ānando tuṇhībhāvena.

Then Venerable Ānanda robed up in the morning and, taking his bowl and robe, went to the home of the householder Anāthapiṇḍika. He sat down on the seat spread out and said to Anāthapiṇḍika,

Atha kho āyasmā ānando pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā ānando anāthapiṇḍikaṁ gahapatiṁ etadavoca:

“I hope you’re keeping well, householder; I hope you’re alright. And I hope the pain is fading, not growing; that its fading, not its growing, is apparent.”

“kacci te, gahapati, khamanīyaṁ, kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṁ paññāyati, no abhikkamo”ti?

“Sir, I’m not keeping well, I’m not alright. The pain is terrible and growing, not fading; its growing is evident, not its fading.”

“Na me, bhante, khamanīyaṁ na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati, no paṭikkamo”ti.

“Householder, when an uneducated ordinary person has four things, they’re frightened and terrified, and fear what awaits them after death.

“Catūhi kho, gahapati, dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

What four?

Katamehi catūhi?

Firstly, an uneducated ordinary person distrusts the Buddha.

Idha, gahapati, assutavā puthujjano buddhe appasādena samannāgato hoti.

Seeing in themselves that distrust of the Buddha, they’re frightened and terrified, and fear what awaits them after death.

Tañca panassa buddhe appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

Furthermore, an uneducated ordinary person distrusts the teaching …

Puna caparaṁ, gahapati, assutavā puthujjano dhamme appasādena samannāgato hoti.

Tañca panassa dhamme appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

Furthermore, an uneducated ordinary person distrusts the Saṅgha …

Puna caparaṁ, gahapati, assutavā puthujjano saṅghe appasādena samannāgato hoti.

Tañca panassa saṅghe appasādaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

Furthermore, an uneducated ordinary person has unethical conduct.

Puna caparaṁ, gahapati, assutavā puthujjano dussīlyena samannāgato hoti.

Seeing in themselves that unethical conduct, they’re frightened and terrified, and fear what awaits them after death.

Tañca panassa dussīlyaṁ attani samanupassato hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

When an uneducated ordinary person has these four things, they’re frightened and terrified, and fear what awaits them after death.

Imehi kho, gahapati, catūhi dhammehi samannāgatassa assutavato puthujjanassa hoti uttāso, hoti chambhitattaṁ, hoti samparāyikaṁ maraṇabhayaṁ.

When an educated noble disciple has four things, they’re not frightened or terrified, and don’t fear what awaits them after death.

Catūhi kho, gahapati, dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.

What four?

Katamehi catūhi?

Firstly, a noble disciple has experiential confidence in the Buddha …

Idha, gahapati, sutavā ariyasāvako buddhe aveccappasādena samannāgato hoti—

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Seeing in themselves that experiential confidence in the Buddha, they’re not frightened or terrified, and don’t fear what awaits them after death.

Tañca panassa buddhe aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.

Furthermore, a noble disciple has experiential confidence in the teaching …

Puna caparaṁ, gahapati, sutavā ariyasāvako dhamme aveccappasādena samannāgato hoti—

svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhīti.

Tañca panassa dhamme aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.

Furthermore, a noble disciple has experiential confidence in the Saṅgha …

Puna caparaṁ, gahapati, sutavā ariyasāvako saṅghe aveccappasādena samannāgato hoti—

suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassāti.

Tañca panassa saṅghe aveccappasādaṁ attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.

Furthermore, a noble disciple’s ethical conduct is loved by the noble ones, unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to samādhi.

Puna caparaṁ, gahapati, sutavā ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

Seeing in themselves that ethical conduct loved by the noble ones, they’re not frightened or terrified, and don’t fear what awaits them after death.

Tāni ca panassa ariyakantāni sīlāni attani samanupassato na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayaṁ.

When an educated noble disciple has these four things, they’re not frightened or terrified, and don’t fear what awaits them after death.”

Imehi kho, gahapati, catūhi dhammehi samannāgatassa sutavato ariyasāvakassa na hoti uttāso, na hoti chambhitattaṁ, na hoti samparāyikaṁ maraṇabhayan”ti.

“Sir, Ānanda, I am not afraid.

“Nāhaṁ, bhante ānanda, bhāyāmi.

What have I to fear?

Kyāhaṁ bhāyissāmi.

For I have experiential confidence in the Buddha …

Ahañhi, bhante, buddhe aveccappasādena samannāgato homi—

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

the teaching …

Dhamme …pe…

the Saṅgha …

saṅghe aveccappasādena samannāgato homi—

suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassāti.

And of the training rules appropriate for laypeople taught by the Buddha, I don’t see any that I have broken.”

Yāni cimāni, bhante, bhagavatā gihisāmīcikāni sikkhāpadāni desitāni, nāhaṁ tesaṁ kiñci attani khaṇḍaṁ samanupassāmī”ti.

“You’re fortunate, householder, so very fortunate,

“Lābhā te, gahapati, suladdhaṁ te, gahapati.

You have declared the fruit of stream-entry.”

Sotāpattiphalaṁ tayā, gahapati, byākatan”ti.