SN 55.26 Anāthapiṇḍika (1st) – Paṭhamaanāthapiṇḍikasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 55 Linked Discourses on Stream-Entry – Sotāpattisaṁyutta >

SN 55.26 Anāthapiṇḍika (1st) – Paṭhamaanāthapiṇḍikasutta

Linked Discourses 55.26 – Saṁyutta Nikāya 55.26

3. About Sarakāni – 3. Saraṇānivagga

SN 55.26 Anāthapiṇḍika (1st) – Paṭhamaanāthapiṇḍikasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Now at that time the householder Anāthapiṇḍika was sick, suffering, gravely ill.

Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno.

Then he addressed a man,

Atha kho anāthapiṇḍiko gahapati aññataraṁ purisaṁ āmantesi:

“Please, mister, go to Venerable Sāriputta, and in my name bow with your head to his feet. Say to him:

“ehi tvaṁ, ambho purisa, yenāyasmā sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vanda:

‘Sir, the householder Anāthapiṇḍika is sick, suffering, gravely ill.

‘anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.

He bows with his head to your feet.’

So āyasmato sāriputtassa pāde sirasā vandatī’ti.

And then say:

Evañca vadehi:

‘Sir, please visit him at his home out of compassion.’”

‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.

“Yes, sir,” that man replied. He did as Anāthapiṇḍika asked.

“Evaṁ, bhante”ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ sāriputtaṁ etadavoca:

“Anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.

So āyasmato sāriputtassa pāde sirasā vandati.

Evañca vadati:

‘sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkamatu anukampaṁ upādāyā’”ti.

Sāriputta consented in silence.

Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

Then Venerable Sāriputta robed up in the morning and, taking his bowl and robe, went with Venerable Ānanda as his second monk to Anāthapiṇḍika’s home. He sat down on the seat spread out, and said to Anāthapiṇḍika,

Atha kho āyasmā sāriputto pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ etadavoca:

“I hope you’re keeping well, householder; I hope you’re alright. And I hope the pain is fading, not growing, that its fading is evident, not its growing.”

“kacci te, gahapati, khamanīyaṁ kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṁ paññāyati, no abhikkamo”ti?

“Sir, I’m not keeping well, I’m not alright. The pain is terrible and growing, not fading; its growing is evident, not its fading.”

“Na me, bhante, khamanīyaṁ, na yāpanīyaṁ. Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṁ paññāyati, no paṭikkamo”ti.

“Householder, you don’t have the distrust in the Buddha that causes an uneducated ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

“Yathārūpena kho, gahapati, buddhe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati tathārūpo te buddhe appasādo natthi.

And you have experiential confidence in the Buddha:

Atthi ca kho te, gahapati, buddhe aveccappasādo—

‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

Seeing in yourself that experiential confidence in the teaching, that pain may die down on the spot.

Tañca pana te buddhe aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

You don’t have the distrust in the teaching that causes an uneducated ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

Yathārūpena kho, gahapati, dhamme appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te dhamme appasādo natthi.

And you have experiential confidence in the teaching:

Atthi ca kho te, gahapati, dhamme aveccappasādo—

‘The teaching is well explained by the Buddha—visible in this very life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.’

svākkhāto bhagavatā dhammo …pe… paccattaṁ veditabbo viññūhīti.

Seeing in yourself that experiential confidence in the teaching, that pain may die down on the spot.

Tañca pana te dhamme aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

You don’t have the distrust in the Saṅgha that causes an uneducated ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

Yathārūpena kho, gahapati, saṅghe appasādena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te saṅghe appasādo natthi.

And you have experiential confidence in the Saṅgha:

Atthi ca kho te, gahapati, saṅghe aveccappasādo—

‘The Saṅgha of the Buddha’s disciples is practicing the way that’s good, direct, methodical, and proper. It consists of the four pairs, the eight individuals. This Saṅgha of the Buddha’s disciples is worthy of offerings dedicated to the gods, worthy of hospitality, worthy of a religious donation, and worthy of veneration with joined palms. It is the supreme field of merit for the world.’

suppaṭipanno bhagavato sāvakasaṅgho …pe… anuttaraṁ puññakkhettaṁ lokassāti.

Seeing in yourself that experiential confidence in the Saṅgha, that pain may die down on the spot.

Tañca pana te saṅghe aveccappasādaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

You don’t have the unethical conduct that causes an uneducated ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

Yathārūpena kho, gahapati, dussīlyena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpaṁ te dussīlyaṁ natthi.

Your ethical conduct is loved by the noble ones, unbroken, impeccable, spotless, and unmarred, liberating, praised by sensible people, not mistaken, and leading to samādhi.

Atthi ca kho te, gahapati, ariyakantāni sīlāni … pe samādhisaṁvattanikāni.

Seeing in yourself that ethical conduct loved by the noble ones, that pain may die down on the spot.

Tāni ca pana te ariyakantāni sīlāni attani samanupassato ṭhānaso vedanā paṭippassambheyya.

You don’t have the wrong view that causes an uneducated ordinary person to be reborn—when their body breaks up, after death—in a place of loss, a bad place, the underworld, hell.

Yathārūpāya kho, gahapati, micchādiṭṭhiyā samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchādiṭṭhi natthi.

You have right view.

Atthi ca kho te, gahapati, sammādiṭṭhi.

Seeing in yourself that right view, that pain may die down on the spot.

Tañca pana te sammādiṭṭhiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

You don’t have the wrong thought …

Yathārūpena kho, gahapati, micchāsaṅkappena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāsaṅkappo natthi.

Atthi ca kho te, gahapati, sammāsaṅkappo.

Tañca pana te sammāsaṅkappaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

wrong speech …

Yathārūpāya kho, gahapati, micchāvācāya samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchāvācā natthi.

Atthi ca kho te, gahapati, sammāvācā.

Tañca pana te sammāvācaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

wrong action …

Yathārūpena kho, gahapati, micchākammantena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchākammanto natthi.

Atthi ca kho te, gahapati, sammākammanto.

Tañca pana te sammākammantaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

wrong livelihood …

Yathārūpena kho, gahapati, micchāājīvena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāājīvo natthi.

Atthi ca kho te, gahapati, sammāājīvo.

Tañca pana te sammāājīvaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

wrong effort …

Yathārūpena kho, gahapati, micchāvāyāmena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāvāyāmo natthi.

Atthi ca kho te, gahapati, sammāvāyāmo.

Tañca pana te sammāvāyāmaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

wrong mindfulness …

Yathārūpāya kho, gahapati, micchāsatiyā samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchāsati natthi.

Atthi ca kho te, gahapati, sammāsati.

Tañca pana te sammāsatiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

wrong samādhi

Yathārūpena kho, gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpo te micchāsamādhi natthi.

Atthi ca kho te, gahapati, sammāsamādhi.

Tañca pana te sammāsamādhiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

wrong knowledge …

Yathārūpena kho, gahapati, micchāñāṇena samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpaṁ te micchāñāṇaṁ natthi.

Atthi ca kho te, gahapati, sammāñāṇaṁ.

Tañca pana te sammāñāṇaṁ attani samanupassato ṭhānaso vedanā paṭippassambheyya.

wrong freedom …

Yathārūpāya kho, gahapati, micchāvimuttiyā samannāgato assutavā puthujjano kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati, tathārūpā te micchāvimutti natthi.

You have right freedom.

Atthi ca kho te, gahapati, sammāvimutti.

Seeing in yourself that right freedom, that pain may die down on the spot.”

Tañca pana te sammāvimuttiṁ attani samanupassato ṭhānaso vedanā paṭippassambheyyā”ti.

And then Anāthapiṇḍika’s pain died down on the spot.

Atha kho anāthapiṇḍikassa gahapatissa ṭhānaso vedanā paṭippassambhiṁsu.

Then he served Sāriputta and Ānanda from his own dish.

Atha kho anāthapiṇḍiko gahapati āyasmantañca sāriputtaṁ āyasmantañca ānandaṁ sakeneva thālipākena parivisi.

When Sāriputta had eaten and washed his hand and bowl, Anāthapiṇḍika took a low seat and sat to one side.

Atha kho anāthapiṇḍiko gahapati āyasmantaṁ sāriputtaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcāsanaṁ gahetvā ekamantaṁ nisīdi.

Venerable Sāriputta expressed his appreciation to him with these verses.

Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ āyasmā sāriputto imāhi gāthāhi anumodi:

“Whoever has faith in the Realized One,

“Yassa saddhā tathāgate,

unwavering and well grounded;

acalā suppatiṭṭhitā;

whose ethical conduct is good,

Sīlañca yassa kalyāṇaṁ,

praised and loved by the noble ones;

ariyakantaṁ pasaṁsitaṁ.

who has confidence in the Saṅgha,

Saṅghe pasādo yassatthi,

and correct view:

ujubhūtañca dassanaṁ;

they’re said to be prosperous,

Adaliddoti taṁ āhu,

their life is not in vain.

amoghaṁ tassa jīvitaṁ.

So let the wise devote themselves

Tasmā saddhañca sīlañca,

to faith, ethical behaviour,

pasādaṁ dhammadassanaṁ;

confidence, and insight into the teaching,

Anuyuñjetha medhāvī,

remembering the instructions of the Buddhas.”

saraṁ buddhānasāsanan”ti.

After expressing his appreciation to Anāthapiṇḍika with these verses, Sāriputta got up from his seat and left.

Atha kho āyasmā sāriputto anāthapiṇḍikaṁ gahapatiṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Then Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:

“So, Ānanda, where are you coming from in the middle of the day?”

“handa kuto nu tvaṁ, ānanda, āgacchasi divādivassā”ti?

“Sir, Venerable Sāriputta advised the householder Anāthapiṇḍika in this way and that.”

“Āyasmatā, bhante, sāriputtena anāthapiṇḍiko gahapati iminā ca iminā ca ovādena ovadito”ti.

“Sāriputta is astute, Ānanda.

“Paṇḍito, ānanda, sāriputto;

He has great wisdom, since he can analyze the four factors of stream-entry in ten respects.”

mahāpañño, ānanda, sāriputto, yatra hi nāma cattāri sotāpattiyaṅgāni dasahākārehi vibhajissatī”ti.