SN 55.10 At the Brick Hall (3rd) – Tatiyagiñjakāvasathasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 55 Linked Discourses on Stream-Entry – Sotāpattisaṁyutta >

SN 55.10 At the Brick Hall (3rd) – Tatiyagiñjakāvasathasutta

Linked Discourses 55.10 – Saṁyutta Nikāya 55.10

1. At Bamboo Gate – 1. Veḷudvāravagga

SN 55.10 At the Brick Hall (3rd) – Tatiyagiñjakāvasathasutta

 

Ānanda said to the Buddha:

Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

“Sir, the layman named Kakkaṭa has passed away in Nādika.

“kakkaṭo nāma, bhante, ñātike upāsako kālaṅkato;

Where has he been reborn in his next life?

tassa kā gati, ko abhisamparāyo?

The laymen named Kaḷibha,

Kaḷibho nāma, bhante, ñātike upāsako …pe…

Nikata,

nikato nāma, bhante, ñātike upāsako …

Kaṭissaha,

kaṭissaho nāma, bhante, ñātike upāsako …

Tuṭṭha,

tuṭṭho nāma, bhante, ñātike upāsako …

Santuṭṭha,

santuṭṭho nāma, bhante, ñātike upāsako …

Bhadda, and

bhaddo nāma, bhante, ñātike upāsako …

Subhadda have passed away in Nādika.

subhaddo nāma, bhante, ñātike upāsako kālaṅkato;

Where have they been reborn in the next life?”

tassa kā gati ko abhisamparāyo”ti?

“Ānanda, the laymen Kakkaṭa,

“Kakkaṭo, ānanda, upāsako kālaṅkato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

Kaḷibha,

Kaḷibho, ānanda …pe…

Nikata,

nikato, ānanda …

Kaṭissaha,

kaṭissaho, ānanda …

Tuṭṭha,

tuṭṭho, ānanda …

Santuṭṭha,

santuṭṭho, ānanda …

Bhadda,

bhaddo, ānanda …pe…

and Subhadda passed away having ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.

subhaddo, ānanda, upāsako kālaṅkato pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.

(Sabbe ekagatikā kātabbā.)

Over fifty laymen in Nādika have passed away having ended the five lower fetters. They’ve been reborn spontaneously, and will be extinguished there, not liable to return from that world.

Paropaññāsa, ānanda, ñātike upāsakā kālaṅkatā pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā.

More than ninety laymen in Nādika have passed away having ended three fetters, and weakened greed, hate, and delusion. They’re once-returners, who will come back to this world once only, then make an end of suffering.

Sādhikanavuti, ānanda, ñātike upāsakā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino; sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.

In excess of five hundred laymen in Nādika have passed away having ended three fetters. They’re stream-enterers, not liable to be reborn in the underworld, bound for awakening.

Chātirekāni kho, ānanda, pañcasatāni ñātike upāsakā kālaṅkatā tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

It’s hardly surprising that a human being should pass away.

Anacchariyaṁ kho panetaṁ, ānanda, yaṁ manussabhūto kālaṁ kareyya;

But if you should come and ask me about it each and every time someone passes away, that would be a bother for me.

tasmiṁ tasmiñce maṁ kālaṅkate upasaṅkamitvā etamatthaṁ paṭipucchissatha. Vihesā pesā, ānanda, assa tathāgatassa.

So Ānanda, I will teach you the explanation of the Dhamma called ‘the mirror of the teaching’. A noble disciple who has this may declare of themselves:

Tasmātihānanda, dhammādāsaṁ nāma dhammapariyāyaṁ desessāmi; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya:

‘I’ve finished with rebirth in hell, the animal realm, and the ghost realm. I’ve finished with all places of loss, bad places, the underworld. I am a stream-enterer! I’m not liable to be reborn in the underworld, and am bound for awakening.’

‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’.

And what is that mirror of the teaching?

Katamo ca so, ānanda, dhammādāso dhammapariyāyo; yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya:

‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’.

It’s when a noble disciple has experiential confidence in the Buddha …

Idhānanda, ariyasāvako buddhe aveccappasādena samannāgato hoti—itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

the teaching …

Dhamme …pe…

the Saṅgha …

saṅghe …pe…

And they have the ethical conduct loved by the noble ones … leading to samādhi.

ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

This is that mirror of the teaching.

Ayaṁ kho so, ānanda, dhammādāso dhammapariyāyo;

A noble disciple who has this may declare of themselves:

yena samannāgato ariyasāvako ākaṅkhamāno attanāva attānaṁ byākareyya:

‘I’ve finished with rebirth in hell, the animal realm, and the ghost realm. I’ve finished with all places of loss, bad places, the underworld. I am a stream-enterer! I’m not liable to be reborn in the underworld, and am bound for awakening.’”

‘khīṇanirayomhi khīṇatiracchānayoni khīṇapettivisayo khīṇāpāyaduggativinipāto, sotāpannohamasmi avinipātadhammo niyato sambodhiparāyaṇo’”ti.

Dasamaṁ.

Veḷudvāravaggo paṭhamo.

Tassuddānaṁ

Rājā ogadhadīghāvu,

sāriputtāpare duve;