SN 55.4 With Sāriputta (1st) – Paṭhamasāriputtasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 55 Linked Discourses on Stream-Entry – Sotāpattisaṁyutta >

SN 55.4 With Sāriputta (1st) – Paṭhamasāriputtasutta

Linked Discourses 55.4 – Saṁyutta Nikāya 55.4

1. At Bamboo Gate – 1. Veḷudvāravagga

SN 55.4 With Sāriputta (1st) – Paṭhamasāriputtasutta

 

At one time Venerable Sāriputta was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca ānando sāvatthiyaṁ viharanti jetavane anāthapiṇḍikassa ārāme.

Then in the late afternoon, Venerable Ānanda came out of retreat … and said to Sāriputta:

Atha kho āyasmā ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito …pe… ekamantaṁ nisinno kho āyasmā ānando āyasmantaṁ sāriputtaṁ etadavoca:

“Reverend, how many things do people have to possess in order for the Buddha to declare that they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening?”

“katinaṁ nu kho, āvuso sāriputta, dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti?

“Reverend, people have to possess four things in order for the Buddha to declare that they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening.

“Catunnaṁ kho, āvuso, dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā.

What four?

Katamesaṁ catunnaṁ?

It’s when a noble disciple has experiential confidence in the Buddha …

Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti—

itipi so bhagavā …pe… satthā devamanussānaṁ buddho bhagavāti.

the teaching …

Dhamme …pe…

the Saṅgha …

saṅghe …pe…

And they have the ethical conduct loved by the noble ones … leading to samādhi.

ariyakantehi sīlehi samannāgato hoti akhaṇḍehi …pe… samādhisaṁvattanikehi.

People have to possess these four things in order for the Buddha to declare that they’re a stream-enterer, not liable to be reborn in the underworld, bound for awakening.”

Imesaṁ kho, āvuso, catunnaṁ dhammānaṁ samannāgamanahetu evamayaṁ pajā bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā”ti.