SN 52.10 Gravely Ill – Bāḷhagilānasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 52 Linked Discourses with Anuruddha – Anuruddhasaṁyutta >

SN 52.10 Gravely Ill – Bāḷhagilānasutta

Linked Discourses 52.10 – Saṁyutta Nikāya 52.10

1. In Private – 1. Rahogatavagga

SN 52.10 Gravely Ill – Bāḷhagilānasutta

 

At one time Venerable Anuruddha was staying near Sāvatthī in the Dark Forest. And he was sick, suffering, gravely ill.

Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati andhavanasmiṁ ābādhiko dukkhito bāḷhagilāno.

Then several bhikkhū went up to Venerable Anuruddha, and said to him:

Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ anuruddhaṁ etadavocuṁ:

“What meditation does Venerable Anuruddha practice so that physical pain doesn’t occupy his mind?”

“Katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhantī”ti?

“Reverends, I meditate with my mind firmly established in the four kinds of mindfulness meditation so that physical pain doesn’t occupy my mind.

“Catūsu kho me, āvuso, satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhanti.

What four?

Katamesu catūsu?

I meditate observing an aspect of the body …

Idhāhaṁ, āvuso, kāye kāyānupassī viharāmi …pe…

feelings …

vedanāsu …pe…

mind …

citte …pe…

principles—keen, aware, and mindful, rid of desire and aversion for the world.

dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ—

I meditate with my mind firmly established in these four kinds of mindfulness meditation so that physical pain doesn’t occupy my mind.”

imesu kho me, āvuso, catūsu satipaṭṭhānesu suppatiṭṭhitacittassa viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhantī”ti.

Dasamaṁ.

Rahogatavaggo paṭhamo.

Tassuddānaṁ

Rahogatena dve vuttā,

sutanu kaṇḍakī tayo;