SN 52.4 At Thorny Wood (1st) – Paṭhamakaṇḍakīsutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 52 Linked Discourses with Anuruddha – Anuruddhasaṁyutta >

SN 52.4 At Thorny Wood (1st) – Paṭhamakaṇḍakīsutta

Linked Discourses 52.4 – Saṁyutta Nikāya 52.4

1. In Private – 1. Rahogatavagga

SN 52.4 At Thorny Wood (1st) – Paṭhamakaṇḍakīsutta

 

At one time the venerables Anuruddha, Sāriputta, and Mahāmoggallāna were staying near Sāketa, in the Thorny Wood.

Ekaṁ samayaṁ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇḍakīvane.

Then in the late afternoon, Sāriputta and Mahāmoggallāna came out of retreat, went to Anuruddha, and exchanged greetings with him.

Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu.

When the greetings and polite conversation were over, they sat down to one side. Sāriputta said to Anuruddha:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:

“Reverend Anuruddha, what things should a trainee bhikkhu enter and remain in?”

“sekhenāvuso anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā”ti?

“Reverend Sāriputta, a trainee bhikkhu should enter and remain in the four kinds of mindfulness meditation.

“Sekhenāvuso sāriputta, bhikkhunā cattāro satipaṭṭhānā upasampajja vihātabbā.

What four?

Katame cattāro?

It’s when a bhikkhu meditates by observing an aspect of the body—keen, aware, and mindful, rid of desire and aversion for the world.

Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ;

They meditate observing an aspect of feelings …

vedanāsu …pe…

mind …

citte …pe…

principles—keen, aware, and mindful, rid of desire and aversion for the world.

dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ—

A trainee bhikkhu should enter and remain in these four kinds of mindfulness meditation.”

sekhenāvuso sāriputta, bhikkhunā ime cattāro satipaṭṭhānā upasampajja vihātabbā”ti.