SN 52.1 In Private (1st) – Paṭhamarahogatasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 52 Linked Discourses with Anuruddha – Anuruddhasaṁyutta >

SN 52.1 In Private (1st) – Paṭhamarahogatasutta

Linked Discourses 52.1 – Saṁyutta Nikāya 52.1

1. In Private – 1. Rahogatavagga

SN 52.1 In Private (1st) – Paṭhamarahogatasutta

 

So I have heard.

Evaṁ me sutaṁ—

At one time Venerable Anuruddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Then as Anuruddha was in private retreat this thought came to his mind:

Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:

“Whoever has missed out on these four kinds of mindfulness meditation has missed out on the noble path to the complete ending of suffering.

“yesaṁ kesañci cattāro satipaṭṭhānā viraddhā, viraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmī.

Whoever has undertaken these four kinds of mindfulness meditation has undertaken the noble path to the complete ending of suffering.”

Yesaṁ kesañci cattāro satipaṭṭhānā āraddhā, āraddho tesaṁ ariyo maggo sammā dukkhakkhayagāmī”ti.

Then Venerable Mahāmoggallāna knew what Venerable Anuruddha was thinking. As easily as a strong person would extend or contract their arm, he reappeared in front of Anuruddha,

Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—āyasmato anuruddhassa sammukhe pāturahosi.

and said to him:

Atha kho āyasmā mahāmoggallāno āyasmantaṁ anuruddhaṁ etadavoca:

“Reverend Anuruddha, how do you define the undertaking of the four kinds of mindfulness meditation by a bhikkhu?”

“kittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti?

“Reverend, it’s when a bhikkhu meditates observing the body internally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of desire and aversion for the world.

“Idhāvuso, bhikkhu ajjhattaṁ kāye samudayadhammānupassī viharati, ajjhattaṁ kāye vayadhammānupassī viharati, ajjhattaṁ kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

They meditate observing the body externally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of desire and aversion for the world.

Bahiddhā kāye samudayadhammānupassī viharati, bahiddhā kāye vayadhammānupassī viharati, bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

They meditate observing the body internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of desire and aversion for the world.

Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ajjhattabahiddhā kāye vayadhammānupassī viharati, ajjhattabahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

If they wish: ‘May I meditate perceiving the repulsive in the unrepulsive,’ that’s what they do.

So sace ākaṅkhati: ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati;

If they wish: ‘May I meditate perceiving the unrepulsive in the repulsive,’ that’s what they do.

sace ākaṅkhati: ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati;

If they wish: ‘May I meditate perceiving the repulsive in the unrepulsive and the repulsive,’ that’s what they do.

sace ākaṅkhati: ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati;

If they wish: ‘May I meditate perceiving the unrepulsive in the repulsive and the unrepulsive,’ that’s what they do.

sace ākaṅkhati: ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati;

If they wish: ‘May I meditate staying equanimous, mindful and aware, rejecting both the repulsive and the unrepulsive,’ that’s what they do.

sace ākaṅkhati: ‘appaṭikūlañca paṭikūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.

They meditate observing feelings internally …

Ajjhattaṁ vedanāsu samudayadhammānupassī viharati, ajjhattaṁ vedanāsu vayadhammānupassī viharati, ajjhattaṁ vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

externally …

Bahiddhā vedanāsu samudayadhammānupassī viharati, bahiddhā vedanāsu vayadhammānupassī viharati, bahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …

Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati, ajjhattabahiddhā vedanāsu vayadhammānupassī viharati, ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

So sace ākaṅkhati: ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati;

sace ākaṅkhati: ‘paṭikūle appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati;

sace ākaṅkhati: ‘appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati;

sace ākaṅkhati: ‘paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyan’ti, appaṭikūlasaññī tattha viharati;

sace ākaṅkhati: ‘appaṭikūlañca paṭikūlañca tadubhayaṁ abhinivajjetvā upekkhako vihareyyaṁ sato sampajāno’ti, upekkhako tattha viharati sato sampajāno.

They meditate observing the mind internally …

Ajjhattaṁ citte …pe…

externally …

bahiddhā citte …pe…

internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …

ajjhattabahiddhā citte samudayadhammānupassī viharati … ajjhattabahiddhā citte vayadhammānupassī viharati … ajjhattabahiddhā citte samudayavayadhammānupassī viharati ātāpī …pe… abhijjhādomanassaṁ.

So sace ākaṅkhati: ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati …pe…

upekkhako tattha viharati sato sampajāno.

They meditate observing principles internally …

Ajjhattaṁ dhammesu …pe…

externally …

bahiddhā dhammesu …pe…

internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …

ajjhattabahiddhā dhammesu samudayadhammānupassī viharati … ajjhattabahiddhā dhammesu vayadhammānupassī viharati … ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

If they wish: ‘May I meditate perceiving the repulsive in the unrepulsive,’ that’s what they do. …

So sace ākaṅkhati: ‘appaṭikūle paṭikūlasaññī vihareyyan’ti, paṭikūlasaññī tattha viharati …pe…

If they wish: ‘May I meditate staying equanimous, mindful and aware, ignoring both the repulsive and the unrepulsive,’ that’s what they do.

upekkhako tattha viharati sato sampajāno.

That’s how to define the undertaking of the four kinds of mindfulness meditation by a bhikkhu.”

Ettāvatā kho, āvuso, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti.