SN 51.17 Ascetics and Brahmins (2nd) – Dutiyasamaṇabrāhmaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 51 Linked Discourses on the Bases of Psychic Power – Iddhipādasaṁyutta >

SN 51.17 Ascetics and Brahmins (2nd) – Dutiyasamaṇabrāhmaṇasutta

Linked Discourses 51.17 – Saṁyutta Nikāya 51.17

2. Shaking the Stilt Longhouse – 2. Pāsādakampanavagga

SN 51.17 Ascetics and Brahmins (2nd) – Dutiyasamaṇabrāhmaṇasutta

 

Bhikkhū, all the ascetics and brahmins in the past,

“Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhosuṁ—ekopi hutvā bahudhā ahesuṁ, bahudhāpi hutvā eko ahesuṁ; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānā agamaṁsu, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ akaṁsu, seyyathāpi udake; udakepi abhijjamāne agamaṁsu, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamiṁsu, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasiṁsu parimajjiṁsu; yāva brahmalokāpi kāyena vasaṁ vattesuṁ,

sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

future,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhossanti—ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānā gamissanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karissanti, seyyathāpi udake; udakepi abhijjamāne gamissanti, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamissanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasissanti parimajjissanti; yāva brahmalokāpi kāyena vasaṁ vattissanti,

sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

or present who wield the various kinds of psychic power—multiplying themselves and becoming one again; appearing and disappearing; going unimpeded through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with the hand the sun and moon, so mighty and powerful; controlling their body as far as the Brahmā realm—

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhonti—ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānā gacchanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karonti, seyyathāpi udake; udakepi abhijjamāne gacchanti, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasanti parimajjanti; yāva brahmalokāpi kāyena vasaṁ vattenti,

do so by developing and cultivating the four bases of psychic power.

sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattāti.

What four?

Katamesaṁ catunnaṁ?

It’s when a bhikkhu develops the basis of psychic power that has samādhi due to enthusiasm …

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,

energy …

vīriyasamādhi …pe…

mental development …

cittasamādhi …

inquiry, and active effort.

vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

Bhikkhū, all the ascetics and brahmins in the past,

Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhosuṁ—ekopi hutvā bahudhā ahesuṁ …pe… yāva brahmalokāpi kāyena vasaṁ vattesuṁ,

sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

future,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhossanti—ekopi hutvā bahudhā bhavissanti …pe… yāva brahmalokāpi kāyena vasaṁ vattissanti,

sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

or present who wield the many kinds of psychic power—multiplying themselves and becoming one again … controlling their body as far as the Brahmā realm—

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṁ iddhividhaṁ paccanubhonti—ekopi hutvā bahudhā honti …pe… yāva brahmalokāpi kāyena vasaṁ vattenti,

do so by developing and cultivating these four bases of psychic power.”

sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā”ti.