SN 51.16 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 51 Linked Discourses on the Bases of Psychic Power – Iddhipādasaṁyutta >

SN 51.16 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

Linked Discourses 51.16 – Saṁyutta Nikāya 51.16

2. Shaking the Stilt Longhouse – 2. Pāsādakampanavagga

SN 51.16 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

 

Bhikkhū, all the ascetics and brahmins in the past,

“Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṁ mahānubhāvā, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

future,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

or present who are mighty and powerful have become so by developing and cultivating the four bases of psychic power.

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

What four?

Katamesaṁ catunnaṁ?

It’s when a bhikkhu develops the basis of psychic power that has samādhi due to enthusiasm …

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,

energy …

vīriyasamādhi …pe…

mental development …

cittasamādhi …

inquiry, and active effort.

vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

All the ascetics and brahmins in the past,

Ye hi keci, bhikkhave, atītamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā ahesuṁ mahānubhāvā, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

future,

Ye hi keci, bhikkhave, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā mahiddhikā bhavissanti mahānubhāvā, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

or present who are mighty and powerful have become so by developing and cultivating the four bases of psychic power.”

Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā mahiddhikā mahānubhāvā, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā”ti.