SN 51.7 A Bhikkhu – Bhikkhusutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 51 Linked Discourses on the Bases of Psychic Power – Iddhipādasaṁyutta >

SN 51.7 A Bhikkhu – Bhikkhusutta

Linked Discourses 51.7 – Saṁyutta Nikāya 51.7

1. At the Cāpāla Shrine – 1. Cāpālavagga

SN 51.7 A BhikkhuBhikkhusutta

 

Bhikkhū, all the bhikkhū in the past …

“Ye hi keci, bhikkhave, atītamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsu, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

future …

Ye hi keci, bhikkhave, anāgatamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissanti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

present who realize the undefiled freedom of heart and freedom by wisdom in this very life, and who live having realized it with their own insight due to the ending of defilements, do so by developing and cultivating the four bases of psychic power.

Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti, sabbe te catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

What four?

Katamesaṁ catunnaṁ?

It’s when a bhikkhu develops the basis of psychic power that has samādhi due to enthusiasm …

Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,

energy …

vīriyasamādhi …pe…

mental development …

cittasamādhi …pe…

inquiry, and active effort.

vīmaṁsāsamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti.

All the bhikkhū in the past …

Ye hi keci, bhikkhave, atītamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihariṁsu sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

future …

Ye hi keci, bhikkhave, anāgatamaddhānaṁ bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissanti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā.

present who realize the undefiled freedom of heart and freedom by wisdom in this very life, and who live having realized it with their own insight due to the ending of defilements, do so by developing and cultivating these four bases of psychic power.”

Ye hi keci, bhikkhave, etarahi bhikkhū āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti, sabbe te imesaṁyeva catunnaṁ iddhipādānaṁ bhāvitattā bahulīkatattā”ti.