SN 48.57 With Brahmā Sahampati – Sahampatibrahmasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 48 Linked Discourses on the Faculties – Indriyasaṁyutta >

SN 48.57 With Brahmā Sahampati – Sahampatibrahmasutta

Linked Discourses 48.57 – Saṁyutta Nikāya 48.57

6. The Boar’s Cave – 6. Sūkarakhatavagga

SN 48.57 With Brahmā Sahampati – Sahampatibrahmasutta

 

At one time, when he was first awakened, the Buddha was staying near Uruvelā at the goatherd’s banyan tree on the bank of the Nerañjarā River.

Ekaṁ samayaṁ bhagavā uruvelāyaṁ viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho.

Then as he was in private retreat this thought came to his mind,

Atha kho bhagavato rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:

“When these five faculties are developed and cultivated they culminate, finish, and end in the deathless.

“pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānāni.

What five?

Katamāni pañca?

The faculties of faith,

Saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ.

energy,

Vīriyindriyaṁ …pe…

mindfulness,

satindriyaṁ …pe…

samādhi,

samādhindriyaṁ …pe…

and wisdom.

paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ.

When these five faculties are developed and cultivated they culminate, finish, and end in the deathless.”

Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānānī”ti.

Then Brahmā Sahampati knew what the Buddha was thinking. As easily as a strong person would extend or contract their arm, he vanished from the Brahmā realm and reappeared in front of the Buddha.

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva brahmaloke antarahito bhagavato purato pāturahosi.

He arranged his robe over one shoulder, raised his joined palms toward the Buddha, and said:

Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:

“That’s so true, Blessed One! That’s so true, Holy One!

“evametaṁ, bhagavā, evametaṁ sugata.

When these five faculties are developed and cultivated they culminate, finish, and end in the deathless.

Pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānāni.

What five?

Katamāni pañca?

The faculties of faith, energy, mindfulness, samādhi, and wisdom.

Saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ …pe… paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyaṇaṁ amatapariyosānaṁ.

When these five faculties are developed and cultivated they culminate, finish, and end in the deathless.

Imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānāni.

Once upon a time, sir, I lived the spiritual life under the fully awakened Buddha Kassapa.

Bhūtapubbāhaṁ, bhante, kassape sammāsambuddhe brahmacariyaṁ acariṁ.

There they knew me as

Tatrapi maṁ evaṁ jānanti:

the bhikkhu Sahaka.

‘sahako bhikkhu, sahako bhikkhū’ti.

Because of developing and cultivating these same five faculties I lost desire for sensual pleasures. When my body broke up, after death, I was reborn in a good place, in the Brahmā realm.

So khvāhaṁ, bhante, imesaṁyeva pañcannaṁ indriyānaṁ bhāvitattā bahulīkatattā kāmesu kāmacchandaṁ virājetvā kāyassa bhedā paraṁ maraṇā sugatiṁ brahmalokaṁ upapanno.

There they know me as

Tatrapi maṁ evaṁ jānanti:

Brahmā Sahampati.

‘brahmā sahampati, brahmā sahampatī’ti.

That’s so true, Blessed One! That’s so true, Holy One!

Evametaṁ, bhagavā, evametaṁ sugata.

I know and see how when these five faculties are developed and cultivated they culminate, finish, and end in the deathless.”

Ahametaṁ jānāmi, ahametaṁ passāmi yathā imāni pañcindriyāni bhāvitāni bahulīkatāni amatogadhāni honti amataparāyaṇāni amatapariyosānānī”ti.