SN 48.50 At Āpaṇa – Āpaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 48 Linked Discourses on the Faculties – Indriyasaṁyutta >

SN 48.50 At Āpaṇa – Āpaṇasutta

Linked Discourses 48.50 – Saṁyutta Nikāya 48.50

5. Old Age – 5. Jarāvagga

SN 48.50 At Āpaṇa – Āpaṇasutta

 

So I have heard.

Evaṁ me sutaṁ—

At one time the Buddha was staying in the land of the Aṅgas, near the Aṅgan town called Āpaṇa.

ekaṁ samayaṁ bhagavā aṅgesu viharati āpaṇaṁ nāma aṅgānaṁ nigamo.

Then the Buddha said to Venerable Sāriputta:

Tatra kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi:

“Sāriputta, would a noble disciple who is sure and devoted to the Realized One have any doubt or uncertainty about the Realized One or his instructions?”

“yo so, sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā”ti?

“Sir, a noble disciple who is sure and devoted to the Realized One would have no doubt or uncertainty about the Realized One or his instructions.

“Yo so, bhante, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā.

You can expect that a faithful noble disciple will live with energy roused up for giving up unskillful qualities and embracing skillful qualities. They’re strong, staunchly vigorous, not slacking off when it comes to developing skillful qualities.

saddhassa hi, bhante, ariyasāvakassa etaṁ pāṭikaṅkhaṁ yaṁ āraddhavīriyo viharissati—akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

For their energy is the faculty of energy.

Yaṁ hissa, bhante, vīriyaṁ tadassa vīriyindriyaṁ.

You can expect that a faithful and energetic noble disciple will be mindful, with utmost mindfulness and alertness, able to remember and recall what was said and done long ago.

Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa etaṁ pāṭikaṅkhaṁ yaṁ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.

For their mindfulness is the faculty of mindfulness.

Yā hissa, bhante, sati tadassa satindriyaṁ.

You can expect that a faithful, energetic, and mindful noble disciple will, relying on letting go, gain samādhi, gain unification of mind.

Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino etaṁ pāṭikaṅkhaṁ yaṁ vossaggārammaṇaṁ karitvā labhissati samādhiṁ, labhissati cittassa ekaggataṁ.

For their samādhi is the faculty of samādhi.

Yo hissa, bhante, samādhi tadassa samādhindriyaṁ.

You can expect that a faithful, energetic, mindful noble disciple with their mind immersed in samādhi will understand this:

Saddhassa hi, bhante, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino samāhitacittassa etaṁ pāṭikaṅkhaṁ yaṁ evaṁ pajānissati—

‘Transmigration has no known beginning.

anamataggo kho saṁsāro.

No first point is found of sentient beings roaming and transmigrating, hindered by ignorance and fettered by craving.

Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

But when that dark mass of ignorance fades away and ceases with nothing left over, that state is peaceful and sublime.

Avijjāya tveva tamokāyassa asesavirāganirodho santametaṁ padaṁ paṇītametaṁ padaṁ, yadidaṁ—

That is, the stilling of all activities, the letting go of all attachments, the ending of craving, fading away, cessation, extinguishment.’

sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.

For their noble wisdom is the faculty of wisdom.

Yā hissa, bhante, paññā tadassa paññindriyaṁ.

When a noble disciple has tried again and again, recollected again and again, entered samādhi again and again, and understood with wisdom again and again, they will be confident of this:

Saddho so, bhante, ariyasāvako evaṁ padahitvā padahitvā evaṁ saritvā saritvā evaṁ samādahitvā samādahitvā evaṁ pajānitvā pajānitvā evaṁ abhisaddahati:

‘I have previously heard of these things.

‘ime kho te dhammā ye me pubbe sutavā ahesuṁ.

But now I have direct meditative experience of them, and see them with penetrating wisdom.’

Tenāhaṁ etarahi kāyena ca phusitvā viharāmi, paññāya ca ativijjha passāmī’ti.

For their faith is the faculty of faith.”

Yā hissa, bhante, saddhā tadassa saddhindriyan”ti.

“Good, good, Sāriputta!

“Sādhu sādhu, sāriputta.

“Sāriputta, a noble disciple who is sure and devoted to the Realized One would have no doubt or uncertainty about the Realized One or his instructions. …”

Yo so, sāriputta, ariyasāvako tathāgate ekantagato abhippasanno, na so tathāgate vā tathāgatasāsane vā kaṅkheyya vā vicikiccheyya vā.

(The Buddha then repeated Sāriputta’s answer word for word.)

Saddhassa hi, sāriputta, ariyasāvakassa etaṁ pāṭikaṅkhaṁ yaṁ āraddhavīriyo viharissati—

akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Yaṁ hissa, sāriputta, vīriyaṁ tadassa vīriyindriyaṁ.

Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa etaṁ pāṭikaṅkhaṁ yaṁ satimā bhavissati, paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā.

Yā hissa, sāriputta, sati tadassa satindriyaṁ.

Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino etaṁ pāṭikaṅkhaṁ yaṁ vossaggārammaṇaṁ karitvā labhissati samādhiṁ, labhissati cittassa ekaggataṁ.

Yo hissa, sāriputta, samādhi tadassa samādhindriyaṁ.

Saddhassa hi, sāriputta, ariyasāvakassa āraddhavīriyassa upaṭṭhitassatino samāhitacittassa etaṁ pāṭikaṅkhaṁ yaṁ evaṁ pajānissati—

anamataggo kho saṁsāro.

Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

Avijjāya tveva tamokāyassa asesavirāganirodho santametaṁ padaṁ paṇītametaṁ padaṁ, yadidaṁ—

sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhākkhayo virāgo nirodho nibbānaṁ.

Yā hissa, sāriputta, paññā tadassa paññindriyaṁ.

Saddho so, sāriputta, ariyasāvako evaṁ padahitvā padahitvā evaṁ saritvā saritvā evaṁ samādahitvā samādahitvā evaṁ pajānitvā pajānitvā evaṁ abhisaddahati:

‘ime kho te dhammā ye me pubbe sutavā ahesuṁ.

Tenāhaṁ etarahi kāyena ca phusitvā viharāmi, paññāya ca ativijjha passāmī’ti.

Yā hissa, sāriputta, saddhā tadassa saddhindriyan”ti.

Dasamaṁ.

Jarāvaggo pañcamo.

Tassuddānaṁ

Jarā uṇṇābho brāhmaṇo,

sāketo pubbakoṭṭhako;