SN 48.29 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 48 Linked Discourses on the Faculties – Indriyasaṁyutta >

SN 48.29 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

Linked Discourses 48.29 – Saṁyutta Nikāya 48.29

3. The Six Faculties – 3. Chaḷindriyavagga

SN 48.29 Ascetics and Brahmins (1st) – Paṭhamasamaṇabrāhmaṇasutta

 

Bhikkhū, there are these six faculties.

“Chayimāni, bhikkhave, indriyāni.

What six?

Katamāni cha?

The faculties of the eye, ear, nose, tongue, body, and mind.

Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ, manindriyaṁ.

There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,

I don’t regard them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

There are ascetics and brahmins who do truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,

I regard them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.