SN 46.57 A Skeleton – Aṭṭhikamahapphalasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 46 Linked Discourses on the Awakening Factors – Bojjhaṅgasaṁyutta >

SN 46.57 A Skeleton – Aṭṭhikamahapphalasutta

Linked Discourses 46.57 – Saṁyutta Nikāya 46.57

7. Breathing – 7. Ānāpānavagga

SN 46.57 A Skeleton – Aṭṭhikamahapphalasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, when the perception of a skeleton is developed and cultivated it’s very fruitful and beneficial.

“Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṁsā.

How so?

Kathaṁ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṁ bahulīkatā mahapphalā hoti mahānisaṁsā?

It’s when a bhikkhu develops the perception of a skeleton together with the awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, samādhi,

Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe…

and equanimity, which rely on seclusion, fading away, and cessation, and ripen as letting go.

aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

That’s how the perception of a skeleton, when developed and cultivated, is very fruitful and beneficial.”

Evaṁ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṁ bahulīkatā mahapphalā hoti mahānisaṁsā”ti.

Aññataraphalasutta

“When the perception of a skeleton is developed and cultivated you can expect one of two results: enlightenment in the present life, or if there’s something left over, non-return.

“Aṭṭhikasaññāya, bhikkhave, bhāvitāya bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

How so?…”

Kathaṁ bhāvitāya ca kho, bhikkhave, aṭṭhikasaññāya kathaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā?

Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti …pe…

aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Evaṁ bhāvitāya kho, bhikkhave, aṭṭhikasaññāya evaṁ bahulīkatāya dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ—diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā”ti.

Mahatthasutta

Bhikkhū, when the perception of a skeleton is developed and cultivated it leads to great benefit.

“Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahato atthāya saṁvattati.

How so?…”

Kathaṁ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṁ bahulīkatā mahato atthāya saṁvattati?

Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti …pe…

aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Evaṁ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṁ bahulīkatā mahato atthāya saṁvattatī”ti.

Yogakkhemasutta

Bhikkhū, when the perception of a skeleton is developed and cultivated it leads to great sanctuary.

“Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahato yogakkhemāya saṁvattati.

How so?…”

Kathaṁ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṁ bahulīkatā mahato yogakkhemāya saṁvattati?

Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti …pe…

aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Evaṁ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṁ bahulīkatā mahato yogakkhemāya saṁvattatī”ti.

Bhikkhū, when the perception of a skeleton is developed and cultivated it leads to great inspiration.

Saṁvegasutta

How so?…”

“Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahato saṁvegāya saṁvattati.

Kathaṁ bhāvitā ca, bhikkhave, aṭṭhikasaññā kathaṁ bahulīkatā mahato saṁvegāya saṁvattati?

Idha, bhikkhave, bhikkhu aṭṭhikasaññāsahagataṁ satisambojjhaṅgaṁ bhāveti …pe…

aṭṭhikasaññāsahagataṁ upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Bhikkhū, when the perception of a skeleton is developed and cultivated it leads to dwelling in great comfort.

Evaṁ bhāvitā kho, bhikkhave, aṭṭhikasaññā evaṁ bahulīkatā mahato saṁvegāya saṁvattatī”ti.

How so?…”

Phāsuvihārasutta

“Aṭṭhikasaññā, bhikkhave, bhāvitā bahulīkatā mahato phāsuvihārāya saṁvattati.