SN 46.33 Corruptions – Upakkilesasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 46 Linked Discourses on the Awakening Factors – Bojjhaṅgasaṁyutta >

SN 46.33 Corruptions – Upakkilesasutta

Linked Discourses 46.33 – Saṁyutta Nikāya 46.33

4. Hindrances – 4. Nīvaraṇavagga

SN 46.33 Corruptions – Upakkilesasutta

 

Bhikkhū, there are these five corruptions of gold. When gold is corrupted by these it’s not pliable, workable, or radiant, but is brittle and not completely ready for working.

“Pañcime, bhikkhave, jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.

What five?

Katame pañca?

Iron,

Ayo, bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.

copper,

Lohaṁ, bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ …pe…

tin,

tipu, bhikkhave, jātarūpassa upakkileso …pe…

lead,

sīsaṁ, bhikkhave, jātarūpassa upakkileso …pe…

and silver.

sajjhu, bhikkhave, jātarūpassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.

When gold is corrupted by these five corruptions it’s not pliable, workable, or radiant, but is brittle and not completely ready for working.

Ime kho, bhikkhave, pañca jātarūpassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ jātarūpaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā upeti kammāya.

In the same way, there are these five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not completely immersed in samādhi for the ending of defilements.

Evameva kho, bhikkhave, pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāya.

What five?

Katame pañca?

Sensual desire, ill will, dullness and drowsiness, restlessness and remorse, and doubt.

Kāmacchando, bhikkhave, cittassa upakkileso, yena upakkilesena upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāya …pe…

These are the five corruptions of the mind. When the mind is corrupted by these it’s not pliable, workable, or radiant. It’s brittle, and not completely immersed in samādhi for the ending of defilements.”

ime kho, bhikkhave, pañca cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṁ cittaṁ na ceva mudu hoti na ca kammaniyaṁ, na ca pabhassaraṁ pabhaṅgu ca, na ca sammā samādhiyati āsavānaṁ khayāyā”ti.