SN 46.8 With Upavāna – Upavānasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 46 Linked Discourses on the Awakening Factors – Bojjhaṅgasaṁyutta >

SN 46.8 With Upavāna – Upavānasutta

Linked Discourses 46.8 – Saṁyutta Nikāya 46.8

1. Mountains – 1. Pabbatavagga

SN 46.8 With Upavāna – Upavānasutta

 

At one time the venerables Upavāna and Sāriputta were staying near Kosambi, in Ghosita’s Monastery.

Ekaṁ samayaṁ āyasmā ca upavāno āyasmā ca sāriputto kosambiyaṁ viharanti ghositārāme.

Then in the late afternoon, Venerable Sāriputta came out of retreat, went to Venerable Upavāna and exchanged greetings with him.

Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā upavāno tenupasaṅkami; upasaṅkamitvā āyasmatā upavānena saddhiṁ sammodi.

When the greetings and polite conversation were over, he sat down to one side and said to Upavāna:

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ upavānaṁ etadavoca:

“Reverend Upavāna, can a bhikkhu know by investigating inside themselves that the seven awakening factors are well implemented so that they lead to living at ease?”

“Jāneyya nu kho, āvuso upavāna, bhikkhu ‘paccattaṁ yonisomanasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī’”ti?

“They can, Reverend Sāriputta.

“Jāneyya kho, āvuso sāriputta, bhikkhu ‘paccattaṁ yonisomanasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī’”ti.

As a bhikkhu rouses up the awakening factor of mindfulness, they understand: ‘My mind is well freed. I’ve eradicated dullness and drowsiness, and eliminated restlessness and remorse. My energy is roused up, and my mind is sharply focused, not sluggish.’ …

“Satisambojjhaṅgaṁ kho, āvuso, bhikkhu ārabbhamāno pajānāti ‘cittañca me suvimuttaṁ, thinamiddhañca me susamūhataṁ, uddhaccakukkuccañca me suppaṭivinītaṁ, āraddhañca me vīriyaṁ, aṭṭhiṁ katvā manasi karomi, no ca līnan’ti …pe…

As they rouse up the awakening factor of equanimity, they understand: ‘My mind is well freed. I’ve eradicated dullness and drowsiness, and eliminated restlessness and remorse. My energy is roused up, and my mind is sharply focused, not sluggish.’

upekkhāsambojjhaṅgaṁ āvuso, bhikkhu ārabbhamāno pajānāti ‘cittañca me suvimuttaṁ, thinamiddhañca me susamūhataṁ, uddhaccakukkuccañca me suppaṭivinītaṁ, āraddhañca me vīriyaṁ, aṭṭhiṁ katvā manasi karomi, no ca līnan’”ti.

That’s how a bhikkhu can know by investigating inside themselves that the seven awakening factors are well implemented so that they lead to living at ease.”

“Evaṁ kho, āvuso sāriputta, bhikkhu jāneyya ‘paccattaṁ yonisomanasikārā evaṁ susamāraddhā me satta bojjhaṅgā phāsuvihārāya saṁvattantī’”ti.