SN 46.4 Clothes – Vatthasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 46 Linked Discourses on the Awakening Factors – Bojjhaṅgasaṁyutta >

SN 46.4 Clothes – Vatthasutta

Linked Discourses 46.4 – Saṁyutta Nikāya 46.4

1. Mountains – 1. Pabbatavagga

SN 46.4 Clothes – Vatthasutta

 

At one time Venerable Sāriputta was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Ekaṁ samayaṁ āyasmā sāriputto sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

There Sāriputta addressed the bhikkhū:

Tatra kho āyasmā sāriputto bhikkhū āmantesi:

“Reverends, bhikkhū!”

“āvuso bhikkhavo”ti.

“Reverend,” they replied.

“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ.

Sāriputta said this:

Āyasmā sāriputto etadavoca:

“There are these seven awakening factors.

“Sattime, āvuso, bojjhaṅgā.

What seven?

Katame satta?

The awakening factors of mindfulness, investigation of principles, energy, rapture, tranquility, samādhi, and equanimity.

Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo—

These are the seven awakening factors.

ime kho, āvuso, satta bojjhaṅgā.

In the morning, I meditate on whichever of these seven awakening factors I want.

Imesaṁ khvāhaṁ, āvuso, sattannaṁ bojjhaṅgānaṁ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṁ viharituṁ, tena tena bojjhaṅgena pubbaṇhasamayaṁ viharāmi;

At midday,

yena yena bojjhaṅgena ākaṅkhāmi majjhanhikaṁ samayaṁ viharituṁ, tena tena bojjhaṅgena majjhanhikaṁ samayaṁ viharāmi;

and in the evening, I meditate on whichever of these seven awakening factors I want.

yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṁ viharituṁ, tena tena bojjhaṅgena sāyanhasamayaṁ viharāmi.

If it’s the awakening factor of mindfulness, I know that it’s limitless and that it’s properly implemented. While it remains I understand that it remains.

Satisambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.

And if it subsides in me I understand the specific reason it subsides. …

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi …pe…

If it’s the awakening factor of equanimity, I know that it’s limitless and that it’s properly implemented. While it remains I understand that it remains.

upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.

And if it subsides I understand the specific reason it subsides.

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi.

Suppose that a ruler or their minister had a chest full of garments of different colors.

Seyyathāpi, āvuso, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.

In the morning, they’d don whatever pair of garments they wanted.

So yaññadeva dussayugaṁ ākaṅkheyya pubbaṇhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ pubbaṇhasamayaṁ pārupeyya;

At midday,

yaññadeva dussayugaṁ ākaṅkheyya majjhanhikaṁ samayaṁ pārupituṁ, taṁ tadeva dussayugaṁ majjhanhikaṁ samayaṁ pārupeyya;

and in the evening, they’d don whatever pair of garments they wanted.

yaññadeva dussayugaṁ ākaṅkheyya sāyanhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ sāyanhasamayaṁ pārupeyya.

In the same way, in the morning,

Evameva khvāhaṁ, āvuso, imesaṁ sattannaṁ bojjhaṅgānaṁ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṁ viharituṁ, tena tena bojjhaṅgena pubbaṇhasamayaṁ viharāmi;

at midday,

yena yena bojjhaṅgena ākaṅkhāmi majjhanhikaṁ samayaṁ viharituṁ, tena tena bojjhaṅgena majjhanhikaṁ samayaṁ viharāmi;

and in the evening, I meditate on whichever of these seven awakening factors I want.

yena yena bojjhaṅgena ākaṅkhāmi sāyanhasamayaṁ viharituṁ, tena tena bojjhaṅgena sāyanhasamayaṁ viharāmi.

If it’s the awakening factor of mindfulness, I know that it’s limitless and that it’s properly implemented. While it remains I understand that it remains.

Satisambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.

And if it subsides I understand the specific reason it subsides. …

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi …pe…

If it’s the awakening factor of equanimity, I know that it’s limitless and that it’s properly implemented. While it remains I understand that it remains.

upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti, tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.

And if it subsides I understand the specific reason it subsides.”

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmī”ti.