SN 45.155 The Sky – Ākāsasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.155 The Sky – Ākāsasutta

Linked Discourses 45.155 – Saṁyutta Nikāya 45.155

12. Hard Work – 12. Balakaraṇīyavagga

SN 45.155 The Sky – Ākāsasutta

 

Bhikkhū, various winds blow in the sky.

“Seyyathāpi, bhikkhave, ākāse vividhā vātā vāyanti—

Winds blow from the east, the west, the north, and the south. There are winds that are dusty and dustless, cool and warm, weak and strong.

puratthimāpi vātā vāyanti, pacchimāpi vātā vāyanti, uttarāpi vātā vāyanti, dakkhiṇāpi vātā vāyanti, sarajāpi vātā vāyanti, arajāpi vātā vāyanti, sītāpi vātā vāyanti, uṇhāpi vātā vāyanti, parittāpi vātā vāyanti, adhimattāpi vātā vāyanti;

In the same way, when the noble eightfold path is developed and cultivated the following are fully developed: the four kinds of mindfulness meditation, the four right efforts, the four bases of psychic power, the five faculties, the five powers, and the seven awakening factors.

evameva kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti.

And how are they fully developed?

Kathañca, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchanti?

It’s when a bhikkhu develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right samādhi, which rely on seclusion, fading away, and cessation, and ripen as letting go.

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …

That’s how they’re fully developed.”

evaṁ kho, bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvayato ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroto cattāropi satipaṭṭhānā bhāvanāpāripūriṁ gacchanti, cattāropi sammappadhānā bhāvanāpāripūriṁ gacchanti, cattāropi iddhipādā bhāvanāpāripūriṁ gacchanti, pañcapi indriyāni bhāvanāpāripūriṁ gacchanti, pañcapi balāni bhāvanāpāripūriṁ gacchanti, sattapi bojjhaṅgā bhāvanāpāripūriṁ gacchantī”ti.