SN 45.149 Hard Work – Balasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.149 Hard Work – Balasutta

Linked Discourses 45.149 – Saṁyutta Nikāya 45.149

12. Hard Work – 12. Balakaraṇīyavagga

SN 45.149 Hard Work – Balasutta

 

At Sāvatthī.

Sāvatthinidānaṁ.

Bhikkhū, all the hard work that gets done depends on the earth and is grounded on the earth.

“Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti;

In the same way, a bhikkhu develops and cultivates the noble eightfold path depending on and grounded on ethics.

evameva kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti.

And how does a bhikkhu grounded on ethics develop and cultivate the noble eightfold path?

Kathañca, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?

It’s when a bhikkhu develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right samādhi, which rely on seclusion, fading away, and cessation, and ripen as letting go.

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe…

That’s how a bhikkhu grounded on ethics develops and cultivates the noble eightfold path.”

evaṁ kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

(Paragaṅgāpeyyālīvaṇṇiyato paripuṇṇasuttanti vitthāramaggī.)

Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti;

evameva kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti.

Kathañca, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?

“… which culminate in the removal of greed, hate, and delusion …”

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ …pe… sammāsamādhiṁ bhāveti rāgavinayapariyosānaṁ dosavinayapariyosānaṁ mohavinayapariyosānaṁ.

Evaṁ kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti;

evameva kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti.

Kathañca, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?

“… culminate, finish, and end in the deathless …”

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ …pe… sammāsamādhiṁ bhāveti amatogadhaṁ amataparāyanaṁ amatapariyosānaṁ.

Evaṁ kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotīti.

Seyyathāpi, bhikkhave, ye keci balakaraṇīyā kammantā karīyanti, sabbe te pathaviṁ nissāya pathaviyaṁ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti;

evameva kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti.

Kathañca, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?

“… slants, slopes, and inclines to extinguishment …”

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ …pe… sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ.

Evaṁ kho, bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.