SN 45.146–148 The Moon, Etc. – Candimādisutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.146–148 The Moon, Etc. – Candimādisutta

Linked Discourses 45.146–148 – Saṁyutta Nikāya 45.146–148

11. Abbreviated Texts on Diligence – 11. Appamādapeyyālavagga

SN 45.146–148 The Moon, Etc. – Candimādisutta

 

“The radiance of all the stars is not worth a sixteenth part of the moon’s radiance, so the moon’s radiance is said to be the best of them all. …”

“Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṁ pabhā, sabbā tā candimappabhāya kalaṁ nāgghanti soḷasiṁ, candappabhā tāsaṁ aggamakkhāyati;

evameva kho, bhikkhave …pe…

aṭṭhamaṁ.

“After the rainy season the sky is clear and cloudless. And when the sun rises, it dispels all the darkness from the sky as it shines and glows and radiates. …”

“Seyyathāpi, bhikkhave, saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ abbhussakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca tapate ca virocati ca;

evameva kho, bhikkhave …pe…

navamaṁ.

Bhikkhū, cloth from Kāsī is said to be the best kind of woven cloth. …”

“Seyyathāpi, bhikkhave, yāni kānici tantāvutānaṁ vatthānaṁ, kāsikavatthaṁ tesaṁ aggamakkhāyati;

evameva kho, bhikkhave, ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā;

appamādo tesaṁ dhammānaṁ aggamakkhāyati.

Appamattassetaṁ, bhikkhave, bhikkhuno pāṭikaṅkhaṁ—ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvessati ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarissati.

Kathañca, bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaroti?

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe… sammāsamādhiṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ …pe…

evaṁ kho, bhikkhave, bhikkhu appamatto ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāveti ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkarotī”ti.

Dasamaṁ.

(These should all be expanded as in the section on the Realized One.)

(Yadapi tathāgataṁ, tadapi vitthāretabbaṁ.)

Appamādavaggo pañcamo.

Tassuddānaṁ

Tathāgataṁ padaṁ kūṭaṁ,

mūlaṁ sāro ca vassikaṁ;