SN 45.134–138 Slanting to the Ocean – Dutiyādisamuddaninnasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.134–138 Slanting to the Ocean – Dutiyādisamuddaninnasutta

Linked Discourses 45.134–138 – Saṁyutta Nikāya 45.134–138

10. Abbreviated Texts on the Ganges – 10. Dutiyagaṅgāpeyyālavagga

SN 45.134–138 Slanting to the Ocean – Dutiyādisamuddaninnasutta

 

Bhikkhū, the Yamunā river slants, slopes, and inclines to the ocean. …”

“Seyyathāpi, bhikkhave, yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

“… the Aciravatī river …”

seyyathāpi, bhikkhave, aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

“… the Sarabhū river …”

seyyathāpi, bhikkhave, sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

“… the Mahī river …”

seyyathāpi, bhikkhave, mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu …pe…

“… all the great rivers …”

seyyathāpi, bhikkhave, yā kācimā mahānadiyo, seyyathidaṁ—

gaṅgā, yamunā, aciravatī, sarabhū, mahī, sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā;

evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ …pe… sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ.

Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.

Chaṭṭhaṁ.

(Gaṅgāpeyyālī.)

Tassuddānaṁ

Cha pācīnato ninnā,

cha ninnā ca samuddato;

Ete dve cha dvādasa honti,

vaggo tena pavuccatīti;