SN 45.127 Slanting East – Paṭhamapācīnaninnasutta

<< Click to Display Table of Contents >>

Navigation:  SN 45-56 The Group of Connected Discourses on the Path – Mahāvaggasaṁyutta > SN 45 Linked Discourses on the Eightfold Path – Maggasaṁyutta >

SN 45.127 Slanting East – Paṭhamapācīnaninnasutta

Linked Discourses 45.127 – Saṁyutta Nikāya 45.127

10. Abbreviated Texts on the Ganges – 10. Dutiyagaṅgāpeyyālavagga

SN 45.127 Slanting East – Paṭhamapācīnaninnasutta

 

Bhikkhū, the Ganges river slants, slopes, and inclines to the east.

“Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;

In the same way, a bhikkhu who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.

evameva kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.

And how does a bhikkhu who develops the noble eightfold path slant, slope, and incline to extinguishment?

Kathañca, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?

It’s when a bhikkhu develops right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right samādhi, which slants, slopes, and inclines to extinguishment.

Idha, bhikkhave, bhikkhu sammādiṭṭhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ …pe… sammāsamādhiṁ bhāveti nibbānaninnaṁ nibbānapoṇaṁ nibbānapabbhāraṁ.

That’s how a bhikkhu who develops and cultivates the noble eightfold path slants, slopes, and inclines to extinguishment.”

Evaṁ kho, bhikkhave, bhikkhu ariyaṁ aṭṭhaṅgikaṁ maggaṁ bhāvento ariyaṁ aṭṭhaṅgikaṁ maggaṁ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro”ti.